SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०० श्लोकः ८ २७८ m 942390 १९९ आसन्नमप्यवसानं आसन्नमृत्युभूयोऽपि आसाञ्चक्रेऽन्यदा भोक्तुं आसीद् गृहपतिस्तत्र आसीद् गृहपतिस्तस्यां आसीनः सोऽसहः स्थातुं आस्तां प्रसादवचनं आस्फलन्तो मिथो भूमौ आस्यतामेष मातङ्गो आस्वामिकेवलोत्पत्ति इक्ष्वाकुवंशप्रभृतिइच्छतां केवलं सौधं इच्छन् प्रधानं सत्त्वाद्यैइच्छामात्रेण पूर्यन्ते इच्छामीति भणित्वा स इच्छाऽनुरूपस्वाम्याज्ञाइतश्च कालं तावन्तं इतश्च काशिर्नाम्नाऽनुइतश्च गान्धारदेशइतश्च गौतमोऽपृच्छइतश्च चण्डप्रद्योतइतश्च चन्दना तत्र इतश्च जम्बूद्वीपेऽस्मिन् इतश्च जाह्नवीहंसइतश्च तत्र भगवान् इतश्च तत्रैव पुरे इतश्च तस्मिन्नगरे इतश्च तस्मिन्नगरे इतश्च देवशर्माणं इतश्च नगर-ग्रामाइतश्च नगरे वीतइतश्च पुरि चम्पायाइतश्च पुर्याश्चम्पायाः इतश्च पूर्वं नौसैन्यैः इतश्च पौलाशपुरे इतश्च भगवान् वीरः इतश्च भगवान् वीरः इतश्च भगवान् वीरइतश्च भगवान् वीरो इतश्च मगधदेशे इतश्च मथुरापुर्यां इतश्च मध्येऽम्भोराशि कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (प्रथमं परिशिष्टम् सर्गः क्रमाङ्कः __श्लोकः सर्गः क्रमाङ्कः | श्लोकः सर्गः क्रमाङ्कः ३ २९९ इतश्च मेलितान्यासं १५५ इति तारं रुदन्तौ ता- ६ २७७ १३ १०९ इतश्च यः सुदंष्ट्राहि इति तालपुटविषं जिह्वा- १२ १६७ १२ १४४ इतश्च राजगृहस्य १० ५७ | इति ते दुधियः सर्वे १२ ११९ ८ २३७ इतश्च राजगृहस्य ११ २ इति तैर्बोधितो राजा ११ २६५ इतश्च वज्रकवचं १२ २८४ | इति दिव्येषुणा वैरि- १२ २३६ ८ ४३ इतश्च वजे निर्मुक्त ४ ४३७ इति देव्यां ब्रुवाणायां ११ ३९९ १२ १७१ इतश्च वसुधावध्वा ६ १८४ इति ध्यात्वा कृपापूर्णः ३ ३१९ ११ ५६९ इतश्च विरहन् भव्या ६ ३६२ इति ध्यात्वाऽन्यत: सोऽगा- ७ २७१ ७ १२३ इतश्च वैभारगिरौ इति निर्भत्सितो हस्ती १२ ३०४ ४ ५९८ | इतश्च शक्रः सदसि ६ ६४ । इति निश्चित्य चित्तेन ४ २५७ २ १० इतश्च श्रेणिको राजा ११ ११३ इति निश्चित्य तौ सान्तः इतश्च श्रेणिकोऽपृच्छत् ७ ३४ इति निश्चित्य सा वात- ६ ३२५ ११ ३२२ इतश्च सत्यकिर्नाम ३८८ इति पित्राऽभिभूतः सो- १२ ३० ४ २५१ इतश्च समये प्राप्ते ८ ३५८ इति प्रतिज्ञां निर्माया९ २७५ इतश्च साकेतपुरे इति प्रैषीद् वज्रजचं ८ १५९ ९ १८४ इतश्च सायं गोशालः इति बुद्ध्या स तानीक्षा४ ३०४ इतश्च स्वामिनः शिष्य ८ ३६७ इति ब्रुवाणास्ते पौरा ४ ३३८ ८ २७६ इतश्चात्रैव भरते १ १०८ इति राजगिराऽमुञ्चद् ११ ८२ ११ ४४५ इतश्चात्रैव भरते १ २५ इति शोकामयग्रस्तो १२ १७३ ८ ३५० इतश्चात्रैव भरते ४ ३७४ इति श्रुत्वा नमस्कृत्य १२ ९७ ११ १८४ इतश्चाऽत्रैव भरते इति श्रुत्वा प्रतिबुद्धो- ५ १४६ इतश्चात्रैव भरते इति श्रुत्वा स्वप्नफलं १३ ७३ इतश्चाभूद् राजगृहे इति स स्थालमुत्पाट्य १० ७० ८ २६५ इतश्चासीद् राजगृह ११ ५२० इति संचिन्त्य नि:शेषं १० १० इतश्चास्ति धनापूर्ण इति सद्यो गुरुं त्यक्त्वा १२ ३४१ इतश्चास्ति निरुपम इति सद्योऽनवद्याङ्गी ७ १७० १० १३६ । इतश्चाऽष्टापदं मोक्ष- ९ १८५ । इति साऽनशनं कृत्वा ७ २३२ ७ २६३ इतश्चैकः पुरा विप्रः ६ ३१७ | इति स्तुत्वा गृहीत्वेशं २ ८८ १३ २७४ इतश्चैकस्मिन्नरण्ये ६ ३२१ इति स्तुत्वा पुनर्नत्वा ११ ३२५ ४ ३७२ इतश्चोवाच गोशालो ३ ४५० इति स्तुत्वा सुनासीरे १३ १३ ११ ५६० इति कर्तव्यमित्युक्त्वा ७ २१६ इति स्वामिगिरा च्छिन्न- ५ १३६ इति केशिनि जामेये ११ ६२२ इति स्वामिगिरा बुद्धो ५ १४१ इति कोपेन तं दोष इति स्वामिगिरा च्छिन्न- ५ ११७ इति चाभ्यर्थयांचक्रे ११ ४२१ इति स्वामिगिरा मेघ- ६ ४०६ ८ ३०५ इति चिन्ताविवर्णास्यं इति स्वामिवचः श्रुत्वा- ८ ५४२ ३ २२५ । इति चिन्तासममपि ११ ४४९ इति स्वामिवचः श्रुत्वा ११ ३११ इति चेतसि निश्चित्य ११ २१० इति स्वामिवचः श्रुत्वा ८ ३१५ ४ ३१ । इति जीर्णे ताम्रपत्रे १२ १७६ । इतो भवात्तृतीयस्मिन् इति तत्प्रतिमारूपं ११ ४६२ इतो भवे तृतीये त्वं ६ ३९३ ५ ४९ इति तत्याज नगरं ६ ११५ इतोऽपि स च गोशालो ३ ४६७ ३ ३०६ । इति तद्भर्त्सनोद्विग्ना ४ ५२७ इतोऽभून्मङ्खलिमडो ३ ३७३ ७ १७७ | इति तन्नगरीलोकं १२ ३९० | इत्थं कालमनन्तं तु ८ ५०१ ३४४ १४२
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy