SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (प्रथमं परिशिष्टम् ।।नवमं पर्व । श्लोकः सर्गः क्रमाक श्लोकः सर्गः क्रमाङ्क श्लोकः सर्गः क्रमाङ्क २३७ २३२ २१२ ३१८ २१० १८४ २६४ १२६ २८५ २२० २०६ ३ ३३६ ५७६ १४७ ७३ ३१८ १ २ १९० ४ १५८ २४५ अकस्माज्जायते कोऽयं अकस्मात्तं च ते प्रेक्ष्याअक्षतानि तयोर्मूर्ध्नि अखण्डिताज्ञो मेदिन्यां अगृनुः पालयामास अग्निं वसन्तसेनाऽपि अग्रतः स ययौ यावत् अङ्कादकं नीयमानो अङ्गार-वन-शकटअङ्गारभ्राष्ट्रकरणं अज्ञातजननी-जामिअज्ञानादेवमुक्तं ते अतिविष्णुकुमारं तं अत्यन्तोपद्रवकरे अत्र पाणिप्रहारेण अत्रान्तरे च पापयें अत्रान्तरे च सम्प्राप्तः अत्रान्तरे मुखे तस्याः अत्राऽन्तरे नृपभटा अत्राऽऽगतोऽश्वापहतअथ कोऽप्येत्य तावूचे अथ तस्योचितं पारिअथ तां रमयामास अथ दध्यौ बन्धुदत्तो अथ निःश्वस्य साऽवोचअथ शक्रप्रभृतयः अथ सा साध्वसाक्रान्ता अथ सागरदत्तस्य अथ सान्तःपुरे राज्ञि अथ स्वयं चण्डसेनो अथाऽभवत्तपस्वी स अथाऽभाषत सा पुर्याअथाऽऽख्यायि मयाप्यस्य अथाऽऽचचक्षे कोऽप्येवं अथाऽऽश्रमे रत्नवतीअथैत्य ग्रामणीरूचे अथोचे गालवो ज्ञानअथोचे ब्रह्मदत्तस्तअदीर्घबुद्धिदीर्घोऽपि अद्वैतरूप-लावण्यां अधिप्रासादमन्येद्युः २९० अधिप्रासादमन्येद्युः अधीयानौ क्रमेणाऽथ अन्धकारो दिशोऽरौत्सीत् २ अन्धकारोऽभवद्धोर- ३ अन्यच्च पुष्पवत्याख्य- १ ३८८ अन्यदा गोचरचर्याअन्यदा पर्यटन सोऽहि- २ १४१ अन्येद्युः समवसृतं ४ २९८ अन्येद्युः साधुरेकोऽत्र २ २४४ अन्येधुरीश्वरान् पश्यन् अन्येधुर्नाट्यसङ्गीते अन्येधुर्भरतक्षेत्र १ ४४९ अन्येधुस्तन्मुखेनाऽम्बाअन्योऽपि साधुविध्वंसं अन्वियाय च भूमिष्ठं ३ १२२ अपकारिण्यपि क्रोधः अपरिस्पृष्टभूपृष्ठं ३ १२० अपरेधुः सोऽपराधे १ २३ अपरेधुर्बन्धुदत्तः ४१०४ अपसर्पक्षणं तावद् अपसृत्य कुमारस्तां १ २२३ अपात्रे रमते नारी अप्यद्रीन्मुष्टिना पेष्टुं ३ २८९ अभीष्टपत्नीविरह- ४ २२१ अभूदुद्वेष्टनं सद्यः अभ्यधाद् गालवं राजा २५६ अभ्युत्थायाऽश्वसेनस्तं १९७ अभ्येत्य बन्धुभिः प्रीत २५४ अभ्रखण्डमिव भ्रश्यअमी भोजनतस्त्याज्या: ३३३ अमुंवेत्सीत्यमात्येन ४ १७२ अमुच्यमानः कुट्टाकैअमुनोढा सती कन्या अमुष्य दक्षिणश्रेण्यां १ ३७१ अमोचि नमुचिः प्राप्तः अयं कृपालुः सर्वत्राऽ ३ १८८ अयं स एवं राजेति २ २४० अरे ! किमिदमारब्धअरे वरधनो ! ब्रूहि अर्कस्याऽभिमुखस्तत्र २ ३०३ अर्ध्यात्राऽर्चति यः सोऽपि १ अर्धश्लोकसमस्यां मे १ ४९० अर्हत्पादारविन्दालिअर्हत्यारोपयस्तानि अर्हद्भक्त्यादिभिः स्थानैः २ अलंतातस्य यानेन ३ १११ अलमस्माकमप्येवंअवादीदश्वसेनोऽपि अश्रौषीच्च जगन्नाथं अश्वसेननृपोऽन्येधुअश्वसेननृपोऽप्यूचे अश्वसेनोऽप्यभाषिष्ट अश्वसेनोऽप्युवाचैवं अष्टापदाद्रौ गत्वा च असूचिकः कुक्कुटेन असौ गर्जति पर्जन्ये २ २६८ असौ धर्मरतो दारअसो मनोरथोऽस्माकअस्ति द्वारि नरः कोऽपि अस्ति विद्याधरावासः अस्ति श्रेष्ठिसुता रत्नअस्मद्वत्सा महेच्छानाअस्मिन् भवमहारण्ये __३ ३२१ अस्मित्रपारे संसारअस्यैव जम्बूद्वीपस्य अहं च यक्षिणीपावें अहं तु प्रेषितो राज्ञा अहं तु भवनिर्विण्ण २ १६२ अहं भोजनमात्रेऽपि अहो ! ज्ञानं कुमारस्य अहो रम्यत्वमस्येति अहो विवेकी धर्मज्ञो ३६४ आकल्पो वह्निकल्पोऽभू- ३ आकाशगामिनी विद्यां आकाशमिव दुर्गाह २४६ आक्रष्टुं त्वामितः स्थानाद् १६५ आख्यान्त्यपि भवन्नाम १ ५३५ आगतं बन्धुदत्तोऽपि ४ २३७ आगताः स्मो विशालायाः ४ । ३०२ २४० ३०८ १४० २४१ ३६१ २२४ १ ५३३ १०० १ ९७ २१० १ ३९६ २ २५३ २८३ ३ ७२ २७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy