SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्) श्रीत्रिषष्टिशलाकापुरुषचरितम् । २२९ १६३ २२७ ३०२ ७ १९९ ३६६७ ३ १५८ २३० ३०८ ४६८ ५८२ ६४ ५२७ २६७ २१५ ५६ २ १ ३७८ १४९ ६०८ ४७३ ३ १०६१ ३०८ ९ ३६१ २६४ २ ३३३ ३१७ २३५ ३२० ३०० ४२४ २६० ३१३ ३७२ २५८ ३३० येन तेन प्रकारेण येन रक्तस्फटो नागो येनेतो पोषितौ सपा येषां कुलेऽरिष्टनेमियो जीवहिंसां कुरुते यो हि स्यादनुरूपस्ते योग्यो ममाऽयं जामाता योत्स्यन्ते किं भवन्तोऽत्र योद्धं च भाग्यसेनेन योऽसिरत्नं तवाऽऽच्छेत्ता रक्तवस्त्राणि ताम्बूलं रक्षार्थ रुक्मिणस्तत्र रजनीभोजनत्यागे रजोभिरिव सैन्योत्थैरज्जुमकर्ष भगवां रटन् गायन् लुठन् धावन् रणज्झणिति कुर्वद्भ्यां : रतश्रान्तस्तया सुप्तो रत्नवयपि तत्रैव रत्नवत्या कनिष्ठाभ्यां रत्नवत्याश्चाऽनुरूपो रत्नस्नानासनासीनौ रत्नादर्शाङ्कितं विष्वरत्या स्मर इव स्वैरं रत्यादिरमणीरूपं रथं कृत्वा च युक्ताश्वं रथं रथेनाऽश्वमश्वेरथः प्रवीयमानाश्वो रथकाराग्रणी राम रथकारो विचिन्त्यैवं रथनूपुरनाथस्य रथनेमि स्वराज्ज्ञात्वा रथनेमिविवस्त्रां तां रथनेमे ! पिबेदं त्वरथाङ्गकृतरेखायां रथाङ्गपाणि: कुपितोऽथ रथानां पञ्चविंशत्या रथानां पञ्चविंशत्या रन्तुं प्रवृत्तास्ते स्वैरं रममाणस्तया कालं रममाणस्तया सार्ध रममाणा वयस्याभिः रमयामास तां स्वैरं ररासाऽश्वखुरक्षुण्णा Jain Education International रसोद्भवाश्च भूयांसो ९ ३१६ रहःस्थितामन्यदा तां २६२ राक्षस्याविव रक्तास्ये रागादिरहितः सोऽथ राजकन्या मयाऽप्याप्तेराजकार्य स आख्याय राजक्षेत्राणि न ग्राम्यैराजन्ती पाणिपद्मना १६० राजपिण्डेन पुष्टोऽयं राजपुत्रि ! विविक्ताऽसि राजमती जगादाऽथ ९ २७१ राजविप्लवकृत्तावराजस्वनामाङ्कमुद्रा- २७० राजा गृह्णन् करं पृथ्व्या राजा तस्याऽभयं तेन २ ५०४ राजा देवर्षभो वायुराजा प्रोवाच तर्हि त्वं १००९ राजा राज्ञी च तां दृष्ट्वा राजा रोहीतकेशोऽयं ३ ३४१ राजा वा राजपुत्रो वा ३९९ राजा समर्थयामास २ ५०९ राजा स्थगीधरश्छत्र- ३ ९९७ राजा हिरण्यनाभश्च ७ १४७ राजान उग्रसेनाद्याः राजानं क्षमयित्वाऽथ राजानश्चकितास्तेच राजानो राजपुत्राश्च ३ ३१७ | राजानोऽथाऽऽययुस्तत्र राजाऽथ चारुचन्द्राय २ ५३३ राजाऽथ तां दिने पुण्ये राजाऽपि वचनं तस्य ३ ९४३ राजाऽपि व्याजहारैवं ३ २८५ राजाऽपि स्वोत्तरीयेण ३ ८५३ राजाऽप्यूचे वणिक्पुत्र राजाऽहमेव नो पद्म राजाऽऽख्यात् ते विषं मात्रा राजीमती च श्रीनेमा ९ २७४ राजीमती तत्सखीना- ९ १६८ राजीमती सकोपोचे ९ २३० राजीमत्यपि संविग्ना १० १४८ राजीमत्याः प्रतिज्ञा तां ९ २३७ राजोचे भगवन् यस्य १ १८८ राज्ञा सहोग्रसेनेन ५ ३२९ । राज्ञा हिरण्यनाभेन ६ १०० राज्ञां दुर्योधनादीनां ७ राज्ञाऽपि तद्वचः श्रुत्वा राज्ञाऽपि युक्तमित्युक्ते २ राज्ञो ध्वान्तस्थितस्याऽथो राज्ञो यज्ञेऽथ तस्येयुराज्यं च यौवराज्यं च राज्यं न्यस्य सुते गत्वा राज्यं प्रकृष्टमथवा राज्यं सुतेभ्यः कालेन राज्यभ्रंशोद्भवं दुःखराज्याभिषेकमाङ्गल्योराज्यार्थिनौ सिषेवाते राज्ये मां स्थापयित्वाच राम इत्यभिरामंच राम-कृष्णानुज्ञयाऽथ राम-कृष्णावनाधृष्टिराम-कृष्णौ च तौ भूपान् राम-कृष्णौ पाण्डवाश्च ६ राम-कृष्णौ बल-विष्णू राम-कृष्णौ बहिः पुर्या राम बभाषे गोविन्दो रामपुत्रैर्वृतः पार्थः ७ रामप्राग्भवसम्बद्धः १२ राममाहूय सोऽन्येद्युः रामस्तदुपरोधेन १२ रामस्य रूपातिशया- १२ रामानुजः सारणोऽथारामाभिरामं रामोऽपि ५ रामायाऽदाद् वनमाला रामेण सह गोविन्दः रामोऽपि कृष्णानुमतः रामोऽपि विममशैवं रामोऽप्युवाच गच्छ त्वं रामोऽष्टाविंशतिमपि रामोऽहं भवतो भ्राता राष्ट्रवर्धनराजोऽपि रुक्मिणी जाम्बवत्याद्या रुक्मिणी प्रक्षरत्स्तन्या रुक्मिणीसदनाभ्यणे रुक्मिणीस्नेहलेखंस रुक्मिण्या याच्यमानाऽपि रुक्मिण्याश्च गृहेऽन्येधु- ६ रुक्मिण्याऽपि तथोक्तः सः ६ रुक्मिण्याऽप्रच्छि स मुनिः ६ ५२ ५५ ३९ ७ ३ ३३७ ९९९ २५५ ४२१ १२ १ ६१ ३११ १० ९ १० २७६ २६९ २२३ २९४ ७ ७ २५१ २५५ १ २. ३६२ २०१ ३१२ ६५ ३७४ १११ For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy