SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्) श्रीत्रिषष्टिशलाकापुरुषचरितम् । २२३ ६५५ ३१५ १४८ ४९८ ४३३ १५२ १६२ ८९९ १ ९ ५०२ ३६३ ७०६ ४२७ २३० १४४ ४२३ ३४० ५२१ ३२१ १९० ४५७ ३४२ ३३१ १८४ २ ६ ५८८ ३७३ १४० ८६८ ४४० २६५ my muwmumw Sorrm Mmmm MIkm u २४३ २३३ ११६ ६२४ ४७७ २६६ ४५० २६ ६०७ ७ १९० ११९ ५८ १५० २ पञ्चाग्निसाधकमपि पटहो न स केनाऽपि पटालिखितपुंरूपं पटे लिखित्वा तद्रूपं पट्टबन्धः पुरा मूर्धपणीकृतां द्रोपदीच पतिता सा महारण्ये पतित्वा पादयोः सोचे पत्तिस्तत्र व्रजन् कृष्णो पत्नी शशिमुखी तस्य पत्नीयुतौ राम-कृष्णापत्नीश्चोवाच भामाद्याः पत्न्या मदनवेगायाः पल्यां मनोरमायां मे पल्यां विजयसेनायापत्न्यां विजयसेनायां पत्या भृशमवज्ञाता पत्या सहाऽपि हि मया पत्युः पितुश्च संहारं पत्युः प्रवासं विज्ञाय पत्युर्विद्यां तदानीं च पत्रिका-रत्नमुद्राभिः पथ्येकस्मिन् वने तेषां पदमप्यक्षमा गन्तुं पद्मपत्रपुटेनाऽम्भो पद्माक्षी पाणिपद्येन पद्मावतीगृहाभ्यणे पद्मावत्यश्वसेनाभ्यां पद्मावत्या मन्त्रिपुत्र्या पद्मोऽप्यकथयत् स्वागोपद्मोऽप्यूचे स तत्रैव पन्नगेन तदाक्रान्तपपात मुकुटो मूो पपात मूर्छितः पृथ्व्यां पपात मूर्छितः पृथ्व्यां पप्रच्छ च कथं वेत्सि पप्रच्छ चैकमग्रस्थं पप्रच्छ तं चन्द्रयशा पप्रच्छ तान् जीवयशाः पप्रच्छ भीमजाऽप्येवं परं गुरौ त्वयि प्राप्ते परं जन्तुर्जरा-मृत्युपरं सर्वाणयतिनो परः स्तोक: समो वापि Jain Education International ४३७ परबाणैरस्खलिता परसैन्यानि रुवाऽस्थापरस्त्रियं मा स्पृश मां पराभूतो न केनापि परिणीतास्त्वया बढ्यः परिव्रज्याफलेनाऽहं ३ परिव्राट् ब्रह्मचारी च परीक्षितुमथाऽऽरोहद् पर्जन्याविव गर्जन्तौ ७ पर्यटन द्विपमारूढः २ पर्यटनारदोऽन्येद्युः पर्यणैषीत् तत्र शौरिः २ पर्यणैषीद् वसुदेवः पर्यणैषीन्न मां सोऽद्य ९ पर्यन्तदेशे वसता १ पर्वतः सर्वतोऽपि द्राग ३ पल्लीपति तमादाय १ पल्लीपतेर्जरानामपल्लीशेन वणिक्पाचे पश्यन्त्यः कन्यकाः शाम्ब- ७ पश्यन्नेमि हरिर्दध्यो ९ पस्पन्दे नयनं वाम ७ पाञ्चजन्यं जन्यनाट्यपाञ्चजन्यं पूरयितुं पाञ्चजन्यं सुघोषं च ६ पाञ्चजन्योऽऽधुना भ्रातः! पाणिभिः कृष्णपत्नीनां पाण्डवा अप्यपश्यन्तः १० पाण्डवाः स्वपुरं गत्वा पाण्डवानां वासुदेवपाण्डवान् कुरुदेशाय ८ पाण्डुयुधिष्ठिरायाऽथ ६ पाण्डोः पत्न्यां द्वितीयायां पातितं तं महीपृष्ठे पात्रे पीयूषदानेना- ३ पादं जानूपरि न्यस्य पादचङ्क्रमणा एव ३ पादपोपगमनं स विधाया- १ पादान् श्वशुरयोर्नेमुः पान्थ एकोऽन्यदातस्याः ३ पापा: कादम्बरीपान- ९ पाययित्वा स तं पान- २ पारणायोग्रसेनस्तं पारापतप्रभाश्वोऽयं ३८६ पार्श्वतो भूभुजोऽभूवपार्श्वद्वारा प्रविष्टः स पाहि पाहीति ते नेमि पितरं ललितोऽन्येद्युपितरो भ्रातरश्चैते पितरौ रत्नमालायाः पितरो शोकनिर्मग्नौ पिता तस्याऽकरोच्छङ्ख पिता पृष्टस्तद्वरार्थे पिता भरतवर्षार्धपिता स मृत्वा भरते पिताऽपि दध्यौ यद्येतां पितुः पुत्र्याश्च सोत्कण्ठं पितृभिर्मातृभी रामपितृभीतः सोऽत्र दुर्गे पितृभ्यां परिवारण पितृभ्यां राम-कृष्णाद्यैपितृवेश्म व्रजन्त्यम्बापितृवेश्मस्थितायास्ते पितृव्यो ज्येष्ठनृपतेः पित्रा काञ्चनदंष्ट्रेण पित्रा पुत्रीवरं पृष्टपित्राऽन्तकाले स्वे राज्ये पित्राऽऽदिष्टस्तत्र गत्वा पिप्पलाद इति नाम पिप्पलादस्य शिष्योऽहं पिबन्नपि मुहुर्मा पीनोन्नतकुचाग्राभ्यां पुण्डरीकं सुतं राज्ये पुण्यक्षेत्रे सुरैनीत्वा पुण्येऽहनि ददो चित्रपुण्योत्कर्षात् कुमारस्य पुत्र नभः सिताष्टम्यां पुत्रः पिता पिता पुत्र पुत्रजन्मोत्सवं कृत्वा पुत्रा गन्धर्वसेनाया पुत्रा मदनवेगाया पुत्रा-ऽङ्कुशधरवामपुत्रि ! मा साहसं कार्षीः पुत्री चाऽनङ्गसिंहस्य पुत्री मे ते स्नुषा स्वामिन् पुत्रीप्रेम्णा तु तांदूरापुत्रेदं श्रीफलफलपुत्र्यस्माकं जीवयशा ३ ६८६ ४० २२८६ ६ ९ ३२१ १०९ ३८० १७२ २० ६२ ७ ५३२ ६९४ m ३४ ३६० ३ ८८९ १४९ २७२ ३०६ १७० २०९ २७५ १३८ ७ १७१ ९ , rur mmmm or or, ३८७ ४५७ १०३ ८२४ १३९ ५०५ ३७० १९६ ३९९ २६८ ५३४ ४३१ ७०१ ३०८ ३९ २४३ ७६९ ९०५ ३८५ ३४१ For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy