SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम) श्रीत्रिषष्टिशलाकापुरुषचरितम्। २१३ २ ३० ३ ८५७ ६ ४२९ २ ३६ ५ ३ २ २ २ १४३ ८७ १० २६४ १३० ५४४ १४९ १५० ७ २ ७ ६६२ ५६८ १ २०५ १६७ २ ३ ३१५ ६३१ ९ ३ ८ ६ ६ ३६३ ८४९ ४५ २२९ १५४ mwMIM, ३८२ १०६८ जगाद नारदः साधु जगाद प्राञ्जलिः कंसः जगाम कमलामेलाजगाम धाम भामायाः जगाम नन्दिषेणश्च जग्राह च कला: सर्वा जग्राह दधिसाराणि जघान क्रीडयन्नित्यं जज्ञिरेऽन्धकवृष्णेश्च जज्ञे जयजयारावः जज्ञे राज्ञां कलकलो जज्ञे विवाहः पुण्येऽह्नि जनप्रवेशं रुक्मिण्या जनयित्वा च किं भग्नः जन्तुमिश्रं फलं पुष्पं जन्मतः सहसंसिद्ध जन्मतोऽपि भवोद्विग्नो जम्बूद्वीपस्य भरतजम्बूद्वीपस्य भरते जम्बूद्वीपस्य भरते जम्बूद्वीपार्धभरतेजम्बूद्वीपे द्वीपेऽत्रैव जयसेनप्रभृतीनां जयसेनोऽथ सङ्क्रुद्धः जयसेनोऽपि तस्याऽऽशु जयामि मेदिनीमेनाजरत्कुमारः कनकजरत्पान्थ इवाऽहं तु जराकुमारः कृष्णेनाऽजराकुमारात् कृष्णस्य जराकुमारो नाम्नाऽहजरासन्धः कासरवद जरासन्धः क्रूरसन्धो जरासन्धः सिंहरथाजरासन्धः स्वसामन्त- जरासन्धप्रभृतिषु जरासन्धमथ क्रुद्धं जरासन्धमथोपेयुः जरासन्धसुता अष्टाजरासन्धस्य कन्येयं जरासन्धाय तच्चक्र जरासन्धार्पितबलो जरासन्धेन पृष्टाऽथ जरासन्धेन पृष्टोऽथ Jain Education International जरासन्धेन सत्कृत्य ११४ जरासन्धो निशम्याऽथ जरासन्धोऽथ साशङ्क जरासन्धोऽभ्यधात् पुत्रि जलाघातेन तामत्वं जले स्थले वा छायाया ५५७ जलुसूर्यज्ञदेवोऽय ३४३ जह्येनं स्वयमुत्थाय जाज्वल्यमानः क्रोधेन जातं जातं सुतं मेऽसौ जातमात्रोऽपि मत्पादौ २ ५०२ जातश्च पुत्रः श्रेष्ठिन्या जातश्रद्धोऽथ निषधः ३८९ जातस्य हि ध्रुवं मृत्यु- ३ ५९८ जातिस्मरत्वं सम्प्राप्तः जाते कलकले शौरि- २ ५६६ जाते गर्भ सपत्न्या च जाते प्रभाते तेऽपश्यंजाते शक्रमहेऽन्येद्युः जाते सर्वास्ववैफल्ये ७ ४४६ जातौ चाऽस्माद् राम-कृष्णौ ७ जाती विजयसेनाया जात्यवाजिवणिग्भूत्वा ६ ४१७ जामेय ! यमवक्त्रं किजामेयी दवदन्ती मे जाम्बवत्सूनुना विष्वक्जारेयं न्यस्य ते राज्ये जारेये च गते पादजिघत्सोः प्रसृते तस्य ५ २१९ जिघांसुतं बलो ज्ञात्वा २९७ जितः शुश्रूषको जेतु २७७ जितशत्रुनृपामात्यः ४१८ जितशत्रुमथाऽऽपृच्छ्य ४२५ जितशत्रुर्नृपोऽन्येधुजितशत्रुर्बभाषेतं जितशत्रुस्तया रन्त्वा १८८ जितश्रमो नलो जातजितारितिवृत्तान्तो ५१५ जित्वाऽऽरूढो गजंताभ्यां १५४ जिनं जिनं प्रत्यकार्षीत् जीर्णखण्डस्यूतवासा जीवन्मूल्येनाऽपरेधुजीवश्चित्रगतेः सोऽथ १ २६४ जीवेदष्टसुता चाऽह For Private & Personal Use Only ८ ७ ७ ३ ७ ९ १२ १२ २५ ३५० ३५२ ४३८ ३८३ १९८ ३२ ७६ जुगुप्साकर्मणा तेन जृम्भकैः पालितो बाल: ज्यायांसोऽपि लघूभूय ज्येष्ठेन रक्षिताऽस्तीयं ज्योतिष्काणामिव पतिः ज्योत्स्नासहोदरक्षीर ज्वलनप्रभभार्या तु ज्वलनस्य विमलायां ज्वलनोऽप्यशनिवेगं ज्वलितज्वलनाभ्यणे ज्वालानां नान्तरं तत्राज्वालाशतदुरालोकं ज्वालाहस्तैननतेव ढण्ढणोऽप्येत्य सर्वज्ञं तं गृहीत्वा करे गाढ तंचधर्म तयाऽऽख्यातं तंच लुब्धं द्रोहिणं च तंच व्यतिकरं ज्ञात्वा तंच स्वप्नं हरे रुक्मितं च स्वस्थं प्रणम्योचे तं चित्रगतिरालिङ्गय तंछायास्थण्डिले मुक्त्वा तंजगाद बलो भ्रात- तंत्रिः प्रदक्षिणीकृत्य तं दिग्भ्यः सम्पदोऽभ्येयुः तं द्रष्टुं कौतुकाद् राज तंनत्वर्षि लोहिताक्षतं नत्वा विक्रमो वेश्म तं पश्यन्त्यो यथा गोप्यो तंप्रत्युवाच देवोऽपि तं प्रेक्ष्य केशवोऽवोचतंमध्येकृत्य हल्लीसं तं मातङ्गगणादेत्य तं माहेन्द्रेण बाणेन तं मुमोच च सा हस्तात् तं मूर्ख इति सुग्रीवो तं वज्रेषु विमुच्याऽऽशु तं शत्रु दर्शयामास तं शब्दमभिगच्छंश्च तं शीर्णहारं निष्पिष्टतंशृङ्गयोर्गृहीत्वाऽऽशु तं श्रावकं बन्धुमिव तंसामन्तपदे कृत्वा तं सार्थं तैः सहाऽऽगाच्च ५१७ ५१३ १५८ ११ ७ ७ १३४ ४११ १५३ 99 mw&&33 Mrwmar ५ २ १५७ ३०६ २९४ ३७६ ४४० ४ १७२ ५ ७ ३६७ ३७२ ५ ३ ५ २७२ ८८३ २३६ २१५ ७३४ ८१३ ७२५ २ ५ १०७ ३३६ ३७७ ३ ३ www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy