SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०९ ३ १४३ २ २०९ १२० orror & WAS ३ २ ३ ९३५ ४७० ४२२ प्रथमं परिशिष्टम्) एवमूचे च भो लोका:! एष क्वाऽपि मया दृष्ट एष चन्द्रवतीदेव्या एष ते पूरयाम्यर्थएषाऽप्युवाच मत्पाणि एषोऽतुल्योपकारी हि एषोऽपि तोषितोऽनेन एषोऽपि यदि मे भर्ता एषोऽमितगतिः सोऽहं एहि मन्येऽद्य गन्धर्वएह्येहि मां कुरङ्गाक्षि! ऐक्षिष्ट वसुदेवोऽपि ऐन्द्रेणाऽस्त्रेण वार्ष्णेयक एष वाचावातूल क एष स्वयमाक्षेप कंस इत्यभिधां तस्य कंसं हन्तुं सिंहस्थकंसनाऽन्येधुराहूतः कंसस्तत्राऽन्यदा शौरिकंसस्तत्सौष्ठवाद् भीतो कंसस्य खर-मेषो तु कंसस्य प्रत्यनीकोऽयकंसस्य माता पल्यश्च कंसस्येव प्रियसुहृद कंसाज्ञया युयुधिरे कंसादिष्टमहामात्रकंसायाऽदाज्जरासन्धः कंसारये पाञ्चजन्य कंसेन पूर्वमानीता कंसेन प्रेरितो दृष्ट्या कंसेन सह राजाऽथ कंसेनाऽतिनृशंसेन कंसेनाऽपि हि सत्कृत्य कंसोऽथ भय-कोपाभ्यां कंसोऽप्यवोचदुचितां कक्षान्तरं पञ्चमंच कक्षान्तरे सप्तमे च कज्जलश्यामलकचा कण्टको दारुखण्डं च कण्ठे कुठारं स क्षिप्त्वा कथं कृष्णः परिज्ञेय कथं त्वं चारुदत्तेहाकथं वैरं धूमकेतो कथं स ज्ञास्यते यद्वा श्रीत्रिषष्टिशलाकापुरुषचरितम्। ८४ ____ कथञ्चित् तत्र चाऽऽयातो २ ५८ कलाविदः सर्वदेश२५० कथञ्चिदपि चाऽऽपृच्छय १ १९५ कलासक्तश्च तस्यांना ७८३ कथञ्चिल्लब्धसंज्ञः सन् कलिङ्गसेनादुहितुः कथमप्याप्तसंज्ञः सन् कलिप्रियः प्रकृत्याऽय३१४ कथमेकाकिनं पुत्रं कल्पद्रुमः प्रणयिनां १८० कथयिष्यामि समयं कल्पद्रुमैर्वृताः सर्वे कदम्बपुष्पपर्यङ्क ९ २४७ कल्पवृक्षविशेषेण कदम्बोऽपि हि सन्नह्य कल्पितमानसवेगाकदाचित् सुहदी भूत्वा १५४ कल्याणि ! भणसि त्वं चेत् २१७६ कदाचित् स्याद् यदि पुन- ३ ४८२ कश्चिदर्थो न नो गोर्भि कदापिनच सोऽभुक्त २०८ कश्चिदामलकस्थूलकदाऽप्यगात् कर्णपथं कस्यापि प्रावृषं यावत् कनकप्रभराजेन ६ २०७ कस्याऽप्यनल्पपुण्यस्य १ ४०६ कनकप्रभराजोऽपि ६ २२० का वश्चिन्तेति तानुक्त्वा कनिष्ठं दुर्दशामग्न ११ १४२ का सपत्नीषु तेऽभीष्टा कन्यका गृह्यतामेषा काचिच्च नलीनीनालं कन्यां कनकमालाख्यां कादम्बरीगुहायोगाकन्यां कलाकलापाम्बु काभिश्च विलगन्तीभिकन्यां नीचकुलां काञ्चिद् ११ कायोत्सर्ग स्थितोऽयं हि कन्योद्वाहप्रत्याख्याना कार्य सुखार्थिना धर्म ५ २२१ कपिभृत्पुरुषो भूत्वा ६ ४१४ कालं कियन्तमप्यस्थां कपियूथपतिः सोऽपि कालियाहे: स दमक५ ३३० कपिलस्तत्सभासीनो काले च सुषुवे पुत्रं ५ २६२ कपिला नाम कन्याऽस्य कालेन गच्छता लक्ष्मी५ २७४ कपिलो विष्णुरेषोऽह कालो भ्रात्रा यवनेन ५ २६७ कमलं तत्र कमल- - काष्ठादिहारकास्ते च कलिन्यब्रवीदत्र काष्ठे त्वा तत्र गन्त्री५ ३९५ कमलिन्याललापैवं १४० कास-श्वास-ज्वर-कुष्टा- ५ ३१४ कमलेन हता सेति १ २०० काऽप्येषा रोदिति स्त्रीति करास्फोटं व्यधुः केऽपि काऽसीति भामया पृष्टा २ १०५ करिष्ये त्वां तदधिका किं करोमि ? क्व यामीति ५ ३२४ करीर-बदरीप्राय ३ ५६९।। किं करोमीति तत्पृष्ट करेणोल्लालयामास ३ ३२७ किं केतुमञ्जर्याज्ञां ते ५ ३०१ करोति विरतिं धन्यो ३६० किं च साऽपि स्नुषा राजी- करोमि भस्मसादेषां २२८ किं चाऽन्यैाहतैीरेकर्णोऽथाऽऽकर्णमाकृष्ट- ७ ३३२ किंचाऽयं सप्तमो गर्भः १४१ कर्तिकादारुणकरं ५९४ किं चिन्तयसि वत्सेति ३३५ कर्मच्छेदः परिव्रज्यां १९९ किंतु राजसभावेन ३५० कर्माऽन्तरायमर्जित्वा किं दृष्टा द्रौपदी क्वापी४७४ कलभः शरभस्येव किं द्वारका पुरी दग्धा ? कलभेनेव कृष्णेनो किं पित्राऽहमिह क्षिप्त २ २६१ कला गृहाणाऽभिनवाः किं प्रत्युपकरोम्येष ६१५३ कलाकलापमखिलं किं युग्मिनां विघटन१ २१२ कलापताडनाव्यात्त- ३ ९२७ कि रोदिषीति विप्रेण २ ५ २३९ २०७ ० ० 37 W ३१२ ६ १ ४३७ ६ १० ९ ७ २१६ ३ २३० ४० १ ९ १७० २२२ ९६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy