________________
(१३)
विषयः
श्लोकाः
|
पृष्ठम्
७६
७६
७६
पृच्छा, नृपेणाऽपि तवृत्तकथनम्
२८-४२ ७४-७५ कंसप्रेरितस्य वसुदेवस्य मृत्तिकावतीं गत्वा देवक्या सह विवाहः, देवकनृपेण वसुदेवाय भूरिशः स्वर्णादेर्दशगोकुलनाथस्य नन्दस्य च दानम्
७५-७६ कंसानुजस्याऽतिमुक्तमुनेस्तपःपारणार्थं कंसगृहागमनं, जीवयशसे मुनेर्भविष्यकथनं यथा 'देवक्यां सप्तमो गर्भस्त्वत्पतिपित्रोर्हन्ते'ति
७०-७४ जीवयशसा कंसाय मुनिवचस: कथनं, कंसेन चाऽनागतमेव वसुदेवात् सप्तानामपि देवकीगर्भाणां याचनं, वसुदेवेन-देवक्या च ऋजुत्वात् तत्स्वीकरणं, पश्चात् 'कंसेन छलितोऽहमिति ज्ञात्वा वसुदेवानुतापः
७७-८८ इतो भद्रिलपुरे नागश्रेष्ठी सुलसा च परमश्रावकौ, च तपसा नैगमेषिदेवाराधनं, पुत्रयाचनं च, तेन च 'देवकीगर्भान् कंसेन याचितान् ते मृतगर्भसञ्चारादर्पयिष्ये' इति कथनं, ततो देवकी-सुलसयोः षड्गर्भाणां परावर्तनं, कंसेन मृतगर्भाणां दृषद्यास्फालनं, देवकीगर्भाणां च सुलसागृहे वर्धनम्
८९-९७ अन्यदा ऋतुस्नातया देवक्या स्वप्नसप्तकदर्शनं, महाशुकाद् गङ्गदत्तस्य तत्कुक्षाववतारणं च, नभ:सिताष्टम्यां कृष्णजन्म, देवकीप्रेरितस्य वसुदेवस्य सुतं नन्दगृहे मोचनाय गमनं, देवतासाहाय्यं, तद्भार्यायशोदाप्रसूतां सुतां गृहीत्वा तस्यै स्वसुतं दत्त्वा च पुनर्मथुरागमनं देवक्यै च सुतार्पणं, कंसपुरुषैः कंसाय तदर्पणं, तेन च तस्या नासिकाच्छेदनम्
९८-११५ ७६-७७ नन्दवेश्मनि वसुदेवसुतस्य कृष्णाङ्गत्वात् कृष्ण इति नाम, तच्छत्रूणां देवताभिर्घातनं, गोप-गोपीनां कृष्णेऽत्यन्तं स्नेहश्च
| ११६-१४५ वसुदेवेन तत्साहाय्यार्थं कोशलातो राममाहूय शिक्षां दत्त्वा च नन्दसुतत्वेनाऽर्पणम्
१४६-१५१ ७८ दशधनुस्तुङ्गयो राम-कृष्णयोर्गोपीनामनुरागः, कृष्णस्य रामपार्वे धनुर्वेदयुतानामखिलानां कलानां शिक्षणं, गोपीभिः सह खेलनं च ।
१५२-१६९ ७८-७९ इत: शौर्यपुरे समुद्रविजयप्रियाया शिवायाः कुक्षौ चतुदर्शस्वप्नदर्शनपूर्वं कार्तिककृष्णद्वादश्यामपराजितविमानात् च्युतस्य शङ्खजीवस्याऽवतरणं, श्रावणशुक्लपञ्चम्यां च निशीथे सुतजन्म, दिक्कुमारीकृतानि सूतिकर्माणि, इन्द्रैश्च जन्माभिषेककरणम्
१७०-१७६ इन्द्रकृता जिनस्तुतिः, शिवादेवीपावें प्रभु मुक्त्वा, नन्दीश्वरद्वीपे च यात्रां कृत्वा इन्द्रादीनां स्वस्थानगमनम् १८७-१९६ समुद्रविजयकृतो जन्मोत्सवः तन्नामाऽरिष्टनेमिरिति, मथुरायामपि वसुदेवादिभिरुत्सवकरणम्
१९७-१९९ कंसेन स्वहन्तृज्ञानार्थमरिष्टोक्षादीनां वृन्दावने मोचनं, कृष्णेन तेषां हननं, गोपानां हर्षः कृष्णार्चा च २००-२२१ कंसेन पूजोत्सवव्याजात् शाङ्गस्य पर्षदि स्थापनं 'य एनमारोपयिष्यति तस्मै सत्यभामां दास्ये' इति घोषणं च
२२२-२२५ वसुदेवसुतस्याऽनाधृष्टिनाम्नस्तत्राऽऽगमनं, मध्येमागं गोकुले राम-कृष्णौ दृष्ट्वा निशि ताभ्यां सह वासः, प्रातः कृष्णं गृहीत्वा मथुरागमनं,
२२६-२३२ धनुरुद्धरतोऽनाधृष्टेः पतनं, कृष्णस्य लीलया धनुरुपादानमधिज्यीकरणं च
२३३-२४३ ८०-८१ कंसेन मल्लयुद्धायोजनं, कृष्णस्य मल्लयुद्धदिदृक्षा, रामस्य तदङ्गीकारः, कंसस्य दुष्टत्वाद्यावेदनं च, कृष्णस्य कोप: कंसवधप्रतिज्ञा च
| २४४-२६५/ ८१ राम-कृष्णयोर्मथुरागमनं, गोपुरे एव कंसनियुक्तयोः पद्मोत्तरचम्पकयोर्हस्तिनोस्ताभ्यां हननं, ततो मल्लयुद्धाक्षवाटके गमनं, राम-कृष्णयोर्मुष्टिक-चाणूराभ्यां सह मल्लयुद्धं, कृष्णकृतश्चाणूरवधः, कंसस्य कोपः, कृष्णेनाऽपि कोपात्तस्य ग्रहणं, रामस्य मुष्टिकहननं, कंसरक्षणायाऽऽगतानां भटानां रामेण विद्रावणं, कृष्णकृतः कंसवधश्च
२६६-३१३, ८१-८३ राम-कृष्णयोर्वसुदेवगृहे नयनं, सर्वेषां यदूनां तत्र मेलनं, वसुदेवस्य कृष्णवृत्तकथनं, समुद्रविजयादीनां हर्ष कृष्णोपरि स्नेहश्च, देवक्या कृष्णलालनम्
३१४-३२७८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org