SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ प्रथम वर्ष विषयः श्लोकाः । विषयः श्लोकाः 'ससैन्यः स्वामी गत्वा स्वयमीक्षताम्' इति बाहुबलिनो भूमावाजानुनिमजनं,बाहुबलिनः युद्धोद्योगसूचकः सुषेणेन दर्शित उपायः, प्रहारेण भरतस्याऽऽकण्ठं भूमौ प्रवेशः तत्र सचिवस्य सम्मतिश्च २३९-२६१ भरतस्य मनस्यात्मनश्चक्रित्वचिन्ता ७०२-७०६ ससैन्यं सन्नह्य युद्धार्थ भरतस्य प्रयाणम् २६२-२७१ यक्षराजैः समानीय चक्रिणो हस्ते चक्ररत्नार्पणम् ७०७-७१० मार्गे लोकोक्तिश्रवणम् २७२-२७८ चक्रं निरीक्ष्य भरतं प्रति बाहुबलिनो धिक्कारः ७१-७१५ क्रमेण बहलीदेशमागत्य तत्सीम्नि शिबिरनिवेशनम् २७९-२८४ चक्रिणा बाहुबलिनं प्रति चक्रमोचनम् युद्धार्थ सजीभूतेन बाहुबलिना तत्समीप एव बाहुबलिनश्चेतसि चक्रस्य चूर्णनादिविकल्पः ७१७-७२१ गङ्गातटे स्कन्धावार निवेशनम् २८५-२९९ बाहुबलिनं प्रदक्षिणीकृत्य चक्रस्य प्रत्यागमनम् ०२२-७२४ सैन्यद्वयेऽपि सेनापतिस्थापना, युद्धोद्योगैश्च भरताय क्रुद्धस्य बाहुबलिनो मुष्टिमुद्यम्य धावनम् ७२५-७२० रात्रिनिर्गमनम् ३००-३२७ चेतसि विचारपरावर्तने साते तेनैव मुष्टिना मूर्भः प्रातयुद्धार्थ द्वयोरपि सैन्ययोः सजीभूतानां कचानुत्य बाहुबलिना चारित्राङ्गीकरणम् ७२८-७४० भटानां विविधोद्योगवर्णनम् ३२८-३५१ देवैः प्रशंसापूर्व बाहुबलिन उपरि पुष्पवृष्टिविधानम् ७४१ राजनियुक्तानामाज्ञापनकोलाहलः ३५२-३५९ 'अवाप्तकेवलज्ञान एव स्वामिपादान्ते यास्यामि' इति रणसङ्ग्रामविधिः ३६०-३६३ निश्चित्य बाहुबलिना कार्योत्सर्गेण तत्रैवावस्थानम् ७४२-७४५ बाहुबलिना चैत्यं गत्वा ऋषभप्रभोरर्चनादिविधानम् ३६४-३७१ खिन्नेन भरतेन कृतात्मनिन्दा, बाहुबलिनः स्तुतिश्च ७४६-७५३ बाहुबलिना कृता ऋषभप्रभोः स्तुतिः ३७२-३७९ बाहुबलिनो राज्ये चन्द्रयशसं संस्थाप्य देवगृहानिर्गत्य वज्रसन्नाहादिपरिधाय गजारोहणम् ३८०-३८८ भरतस्याऽयोध्यायामागमनम्। ७५४-७५६ भरतराज्ञा ऋषभप्रभोः पूजनादिविधानम् ३८९-३९६ कायोत्सर्गेणाऽवस्थितस्य बाहुबलिनः स्वरूपम् ७५७-७७८ भरतेन कृता ऋषभप्रभोः स्तुतिः ३९७-४०४ वर्षान्ते प्रभुणा तत्प्रतिबोधार्थ प्रेषिताभ्यां ब्राझीचक्रिणा सबा गजरवाधिरोहणम् ४०५-४१३ सुन्दरीभ्यां 'हस्तिस्कन्धाधिरूढस्य न केवलज्ञानम्' भरतबाहुबलिनोः स्वस्वसैन्यमध्यागमनम् ४१४-४१६ इत्युपदिश्य गमनम् द्वयोरपि सैन्ययोः सङ्घटः ४१७-४३४ तयोगिराऽपगते मदे लघीयसां भ्राणां वन्दनार्थ । नभसि देवानामागमनम् पादमुरिक्षपतः बाहुबलिनः केवलज्ञानोत्पत्तिः .८९-७९६ देवैर्भरतस्य समीपं गत्वा युद्धनिरोधाय विज्ञपनम् ४३६-४५५ ततः समागत्य प्रभुं प्रदक्षिणीकृत्य बाहुबलिनः भरतेन चक्ररत्नस्याऽप्रवेशकारणदर्शनम् ४५६-१७० केवलिसभायामवस्थानम् ७९७-७९८ ततो बाहुबलिनमभ्येत्य देवैः सङ्ग्रामनिवारणज्ञापनम् ४७१-४८५ बाहुबलेः प्रतिवचनम् ५८६-५०९ षष्ठः सर्गः। देवस्तयोर्मनःसमाधानार्थ दृष्ट्यादियुद्धपञ्चकसूचनं, संयमभारवहनाक्षमस्य मरीचेश्चिन्ता ताभ्यां सादरमङ्गीकरणं च स्वमतिकरूपतया मरीचिना वेषपरिवर्तनम् १४-२३ बाहुबलेः प्रतिहारेण वीराणां समरान्निषेधनम् ५१९-५२७ विचित्रवेषं तमालोक्य लोकैर्धौ पृष्टे शुद्धधर्मोपदेशः, विषण्णानां वीराणामपसरणम् ५२८-५४१ चारित्रं जिघृक्षूणां प्रभोः पार्थे प्रेषणं च २४-२८ भरतेन निषिद्धानां वीराणां शङ्कापनोदार्थ स्वं शरीरं अन्यदा रूणावस्थायामप्रतिचारिषु साधुषु मरीचेः वटे निबद्ध्य तैः कर्षणादिनाऽऽरमशक्तिज्ञापनम् ५४२-५७० स्खयोग्यशिष्यकरणाभिलाषः, निरुजीभवनं च २९-३८ देवैर्भूमौ रजोऽपहरण-गन्धाम्बुवर्षण-कुसुम प्रभोर्देशनायामरुचितायां कपिलराजपुत्रेण क्षेपादिविधानम् ५७१-५७५ मरीचिमभ्येत्य धर्मपृच्छनम् ३९-४४ प्रथमं दृष्टियुद्धारम्भः, तन्त्र भरतस्य पराजयः ५७६-५८७ पुनरपि सद्धर्मश्रवणार्थ मरीचिना प्रभोः पार्थे प्रेषणम् ५५-१६ द्वितीयं वाग्युद्धं, अत्रापि बाहुबलिनो विजयः ५८८-६०७ तथापि धर्मेऽरुचिते 'तत्रापि धर्मोऽस्त्यत्रापि' ततो बाहुयुद्धं, तेन पराजितस्य भरतस्य वैलक्ष्यम् ६०८-६४० इति तं प्रति भाषमाणेन मरीचिना कोटाबाहुबलिना समाश्वास्य मुष्टियुद्धायाऽऽह्वानम् ६४१-६४५ कोटीसागरोपमभवार्जनम् ततो मुष्टियुद्धारम्भः, बाहुबलेर्मुष्टिप्रहारेण भरतस्य दीक्षिताच तस्मात् परिवाजकमतोत्पत्तिः मूर्छा, बाहुबलिना स्वोत्तरीयेण बीजनं, भगवतोऽतिशयानां वर्णनम् भरतस्य लज्जा च ६४६-६६२ प्रभोरष्टापदादी समागमनम् ७४-७७ सतः समारब्धे दण्डयुद्धे भरतदण्डप्रहारेण भष्टापदगिरिवर्णनम् ७८-१०१ ७७९-७८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001455
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 1
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy