SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ६७९ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व विषयः श्लोकाः विषयः लोकाः भरतेन निषिद्धायाः सुन्दर्याः, भरतस्य च ततः प्रतीच्यां दिशि प्रभासतीर्थगमनम् १९५-१९० श्राविकाश्रावकत्वस्वीकारः ६५१-६५३ प्रभासनाथमुद्दिश्याऽष्टमभक्तकरणम् १९८ कच्छ-महाकच्छवान्यराजन्यतापसानां अष्टमान्ते रथमारुल जलधिं प्रविश्य प्रभासाभिमुखं पुनर्दीक्षाङ्गीकरणम् ६५४ स्वनामाङ्गितमार्गणक्षेपणम् प्रभुणा चतुर्विधसङ्घस्थापनम् । ६५५-६५६ बाणस्थाक्षरावलोकनात् समागत्य भरताज्ञाङ्गीकरणं, चतुरशीतेः ऋषभसेनादीनां त्रिपदी प्रदाय देवानीत कटक-कटीसूत्र-चूडामणिहारनिष्काधुपायनीकरणं च २०५-२१० स्थालाद् दिव्यचूर्णक्षेपपूर्व गणधरपदाधिरोपणम् ६५७-६६३ तमाश्वास्य तत्रैव पुनः संस्थाप्य स्वस्कन्धावारं समागत्य तेषामनुशिष्टिमयीं देशनांदत्वा प्रभोः पौरुषीसमापनम्६६४.६६६ अष्टमपारणकरणं, अष्टाह्निकोत्सव विधानं च २११-२१४ भरतानीतस्य बलेर्विभजनम् ६६७-६७४ ततो महासिन्धोदक्षिणरोधसि गवाऽष्टमभप्रभोदेवच्छन्दे गमनं, ऋषभसेनस्य देशनाविधानं च ६७५-६७८ केन सिन्धुदेव्याः साधनम् २१५-२२३ देशनान्ते पर्षदां स्वस्वस्थानगमनम् प्रान्तेऽष्टमपारणकरणं, अष्टासिकामहोविधानं च २२४-२२६ गोमुखयक्षस्य, अप्रतिचक्रायाः शासन ततो वैतात्यपर्वतं प्राप्याऽष्टमभक्तेन वैताब्याद्रिकुमार देवतायाश्च स्वरूपम् ६८०-६८३ संसाध्य पारणाऽष्टाह्निकामहोनिर्मापणम् २२७-२३६ प्रभोरन्यत्र विहारः, अतिशयाश्च ६८४-६८९ ततस्तमिस्त्रागुहामागत्याऽष्टमभक्केन कृतमालं देवं साधयित्वा पारणाऽष्टाह्निकोत्सवकरणम् २३७-२४० चतुर्थः सर्गः। दक्षिणसिन्धुनिष्कुटसाधनार्थ सेनानी प्रत्याज्ञापनम् २४०-२५० सेनाम्या तत्र गत्वा सिंहल-बर्बर-टङ्कादिदेशान् भरतेन चक्ररत्नस्य पूजादिकरणम् -१-१३ दिग्विजया जिगमिषोर्भरतस्य माङ्गल्यादिविधानम् जवन-नर-व्याघ्रादिद्वीपांश्च विजित्य भरतमभ्येत्य ४-३१ तदाहृतदण्डोपढौकनं, भरतेन सत्करणं च २५१-२८१ गजरत्नमधिरुह्य भरतस्य दिग्विजयार्थ प्रयाणम् ३२-३९ चक्रादिद्वादशरत्नवर्णनम् चमूपति प्रति तमित्राकपाटोद्घाटनार्थमादेशः २८५ ४०-४७ भरतेश्वरस्य दिग्विजययात्रावर्णनम् सेनान्याष्टमतपसा कृतमालदेवमाराध्य पाणिना ४८-५५ योजनमानप्रयाणैर्वजता प्रथमंगङ्गाया दक्षिणकूलप्रापणम्५६-५७ स्पृष्टस्य कपाटद्वयस्य स्वयमुद्दटनं,चक्रिणे निवेदनं च२८६-२९८ तत्र कृतशिबिरस्य चक्रिणः सैन्यायाश्चर्यावर्णनम् ५८-७७ हस्तिरनमारुह्य चक्रिणो गुहाद्वारे प्रवेशनम् २९९-३०४ ततो मागधतीर्थ गत्वा मागधतीर्थकुमार देवं काकिणीरवस्वरूपम् ३०५-३०७ साधयितुं वा किनिर्मितपौषधशालायां चक्रिणा काकिणीरत्नेनैकोनपञ्चाशन्मण्डलालेखनम् ३०८-३१० चक्रिणाऽष्टमतपोविधानम् ७८-८६ गुहायां सैन्यायाः प्रवेशः ३११-३१५ अष्टमान्ते बलिविधिं कृत्वा रथारोहणम् ८०-९१ उन्मना-निमग्नानयोः पद्याविधानम् ३१६-३२३ भरतचक्रिणा मागधेशसभायां स्वनामाङ्कितशिली गुहाया उत्तरद्वारस्य स्वयमेवोद्धटनम् , ३२४-३२० मुखप्रेषणं, मागधाधिपतेः कोपः, सभायां क्षोभश्च ९२-१२७ ततो निर्गत्य चक्रिण उत्तरभरता प्रवेशः अमात्यदर्शितबाणगतचक्रिनामदर्शनात् कोपोपशान्तिः, तत्रत्यकिरातराज्ञां सजातान्यनेकान्युत्पातचिह्नानि ३३६-३५२ भरतस्य शासनस्वीकारश्च १२८-१४८. मिथः सम्भूय तेषां भरतं प्रति युद्धाय समुत्थानम् ३५३-३६८ भरताय किरीट-कुण्डलार्पणं, भरतेन तस्य सरकरणं च १४९-१५० भरताग्रसेनयासह तेषां युद्धं, चक्रिचमूत्रासदानं च ३६९-३७७ रथं वालयित्वा तेनैव पथा स्कन्धावारमेत्य अष्टम ततस्तैः समं सेनापतेयुद्धाय गमनम् ३०८-२८० भक्तपारणकरणं, अष्टाह्निकामहोविधानं च १५१-१५३ कमलापीडाख्यतुरङ्गमवर्णनम् ३०१-३९५ ततो दक्षिणस्यां दिशि वरदामतीर्थ प्रति गमनम् १५४-१५० खगरनवर्णनम् ३९६-३९८ वरदामदेवसाधनार्थमष्टमतपःकरणम् १५८-१६० सेनापतेर्युद्धेन अस्तानां तेषां सिन्धुं गस्वाऽष्टमतपसा अष्टमान्ते रथमारुह्य वरदामेशपर्षदि बाणप्रेषणं, मेघमुखनागकुमाराख्यस्वकुलदेवताराधनम् ३९९-४१. वरदामेशकोपोक्तिश्च १६१-१७५ देवैः प्रसन्नीभूय तेषां साहाय्यकरणं, चक्रिणः सैन्यायां बाणगताभिधेयाक्षरावलोकनात् प्रशान्तक्रुधा समागत्य सप्ताहोरात्राण्यविरतं घोरमेघोपद्रवविधानं च ४११-१२५ भरतेशाय बाणस्य प्रत्यर्पणं, मुक्ताराशि-कटिसूत्रो चक्रिणा स्वहस्तेन चर्मरत्रस्पर्शनं, वर्द्धिते च पायनीकरणं, भरतशासनाङ्गीकरणं च १७६-१९० तसिन् ससैन्यस्य चक्रिणोऽवस्थानम् ४२६-४२८ तत्सर्वस्वं लावा. वरदामेशं स्वस्थाने संस्थाप्य पुन छत्ररत्रस्वरूपम् निजशिबिरमागत्य अष्टमपारणाऽष्टातिकोत्सवकरणम् १९१-१९४ | चक्रिणा कृतश्चर्मच्छवरनयोरुपयोगः ४३२-४३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001455
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 1
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy