SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३३८ १० लुक्खणिद्धा १० लुक्खलुक्खा १० लुक्खा द्वारनाम २० वट्टा १० वणप्फइकाइकाणि १६ वत्तमाणाणि ७५ वराई ४ वातमणा ५० वापण्णा १७ वामाणि १६ वामा धणहरा १६ वामा पाणहरा ५८ वामा सोवद्दवा १२ वायुकाइकाण २८ विषबुडा १ १ १ १ २ १ २ २ २ २ २ २ २ २ १ ल १ २ व अङ्गसंख्या अङ्गनाम ७५ पुंजातीय अंग पृष्ठ ५९ सिखंड Jain Education International मत्थक सीस सीमंतक संख ललाट अच्छी अवंग कणवीरक कण्ण गंड कवोल मुह अंस अंगविज्जानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभागं संग्रहः द्वारांकः कण्णपुत्तक ओट्ठ दंतवेला दंतमंस ७८ ७७ २ वीसतिवग्गा ७६ १४५ १९४ ११८ १४६ ५० सकपरक्का १० ५० सका २३० २ सट्ठिवग्गा १७३ १५५ ५ १०१ १०० १०२ १ ६ ७ ९ ११ ~ 22 & 2 m x x w ↓ १३ १५ १७ १९ ( ३ ) अंगविज्जानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभागं सङ्ग्रहः सर्वसंख्या अङ्गसंख्या अङ्गनाम २ बाहु २ २ २ २ २१ २३ २४ २५ १९ विवरा १५ विसमा २६ २८ २ सेजसुदेवाणि १४ वेसेज्जाणि द्वारनाम ५६ सण्हा १ सतवग्गे १ सतसहस्वग्गे २ सत्तरिवग्गा २ सद्दमणा २ सदेया १२ समा १ सहस्वग्गे २ २ २ २ १ २ २ १ २ १ १ २ स पबाहु कोप्पर अवहत्थग मणिबंधहत्थसतल अंगुट्ठ खंध जतु पस्स अक्खक उर थण हितय कुविख उदर द्वारांकः वक्खण पोरुस बत्थिसीस चल्ल द्वारनाम १९२ ३० संखा वामा १८४ ५० सामकहाणि २५० ५० सामाणि ४६ ११ सिवा ४२ १० सीतला ७ सुकुमाला ७२ सुकवण्णपडिभागा १६६ १६४ २ सुगंधा २५८ १९९ २६६ २६८ २६० ह १७४ १८ हरितवरणपरिभागा १६७ १६ हस्सा किंचिदिग्धा १८६ ५ हिदयाणि २६७ १६ हस्सा For Private & Personal Use Only १० सुद्देज्जाणि २८ सूची सर्वसंख्या अङ्गसंख्या अङ्गनाम ३० २ ऊरु ३२ २ गोप्फ ३४ २ ३६ २ ३८ ४२ ४४ ४६ ४८ ५० ५१ ५३ ११ सूराई २ सोम्मा ५८ ६० ६१ ६३ ६४ ६५ ६७ १ १ २ २ २ २ २ १ २ १ कण्णचूलिका भुमक अविखगुलिका तारका अक्खिवत्तिणी णासिका कण्णपाली द्वारांकः १०३ २१ २० १०४ १८८ १९५ ५४ १५७ ४३ धूणा सीता २२८ २३७ २११ पाद पादतल ७५ ७५ स्त्रीजातीय अंग पृ. ६६ छगली सिहा गंड तालुक दाढा ५८ ११४ १२७ ११५ सर्वसंख्या ६९ ७१ ७३ www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy