SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २१८ अंगविज्जापइण्णयं य गामपक्खि णटुं बूया । तत्थ बज्झेसु नीहारेसु य सव्वआरण्णेसु आरण्णपादुब्भावेसु य आरण्णं पक्खि णटुं बूया । तत्थ कायवंतेसु कायवंतं, मज्झिमकायेसु मज्झिमकायं, मज्झिमाणंतरकायेसु मज्झिमाणंतरकायं, पच्चंवरकायेसु पच्चंवरकायं पक्खि णटुं ति बूया । सेदेसु सेदं, तंबेसु तंबं, पीतेसु पीतं, सेवालएसु सेवालयं, णीलेसु णीलं, फरुसेसु फरुसं, चित्तेसु चित्तं, पियदंसणेसु पियदंसणं, अदंसणीयेसु अदंसणीयं, घोसवंतेसु घोसवंतं, अघोसवंतेसु अघोसवंतं पक्खि 5 णटुं ति बूया । मधुररुतेसु मधुररुतं, कडुयरुतेसु कडुयरुतं, दारुणेसु दारुणं, मदूसु मढुं, अविदेसुमविदं, मंस-रुधिरभोयीसु मंस-रुहिरभोयिं, पुप्फ-फलभोयीसु पुप्फ-फलभोयिं, अणूसु धण्णभोयिं णटुं ति बूया । इति पक्खिगतं णटुं बूया । तत्थ चउप्पदेसु णढेसु गम्म आरण्ण त्ति दुविधा आहारा पीतआहारा पीत व्व चेवं ति । तत्थ अब्भंतरेसु आहारेसु सव्वगम्मेसु य गम्मचउप्पदं णटुं ति बूया । ॐ तत्थ बज्झेसु नीहारेसु सव्वआरण्णेसु आरण्णचतुप्पदं नटुं ति बूया। क तत्थ सव्वउण्णतेसु सिंगीसु कोसिवलगते य सिंगीचतुप्पदं णटुं ति बूया । तत्थ अधोभागेसु असिंगीसु 10 < असिंगि > चतुप्पदं णटुं बूया । असंगमिरागते वणप्फतीसु असिंगिचतुप्पदं णटुं बूया । तत्थ कायवंतेसु कायवंतं, मज्झिमकायेसु मज्झिमकायं, मज्झिमाणंतरकायेसु मज्झिमाणंतरकायं बूया । पच्चवरकायेसु पच्चवरकायं चतुप्पदं णटुं ति बूया । तत्थ सेतेसु सेतं, तंबेसु तंबं, पीतेसु पीतं, सेवालयेसु सेवालयं, स पेण्हूसु > पण्डं, णीलेसु णीलं, कण्हेसु कण्हं, फरुसेसु फरुसं, चित्तेसु चित्तं चतुप्पदं नटुं ति बूया । थीणामेसु थीणामं, पुण्णामेसु पुण्णामं, णपुंसएसु णपुंसकं चतुप्पदं णटुं ति बूया । इति चतुप्पदगतं णटुं । 15 तत्थ परिसप्पे णढे पुव्वाधारिते तिविधमाधारये-दव्वीयरं मंडलि राइण्णं चेति । तत्थ वायव्येसु दव्वीयरं णटुं ति बूया । परिमंडलेसु परिमंडलिणो णढे बूया । तिरिच्छीणराईसु तिरिच्छीणराइणो णढे त्ति बूया । उद्धेसु उद्धराइणो णढे त्ति बूया । तत्थ कायमंतेसु कायमंता, मज्झिमकायेसु मज्झिमकाया, मज्झिमाणंतरकायेसु मज्झिमाणंतरकाया, पच्चवरकायेसु पच्चवरकाये परिसप्पे णढे त्ति बूया । सेतेसु सेता, तंबेसु तंबा, पीतेसु पीता, सेवालेसु सेवाला, पण्हूसु, पण्हू, णीलेसु णीला, कण्हेसु कण्हा, फरुसेसु फरुसा, चित्तेसु चित्ता, थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसएसु 20 णपुंसका परिसप्पे णटे त्ति बूया । इति परिसप्पगतं णटुं ति बूया । इति तिरिक्खजोणिगतं णटुं । तत्थ मणुस्सजोणीयं पुव्वाधारितायं उज्जुमासे उज्जुअपेक्खिते उज्जुकुल्लोइते सव्वअज्जवगते य मणुस्सं णटुं ति बूया । तत्थ मणुस्से णटे पुव्वाधारिते अज्जो पेस्सो ति पुव्वमाधारयितव्वं भवति । तत्थ उद्धं णाभीयं सव्वअज्जवगते य अज्जम णटुं ति बूया । तत्थ अधो णाभीयं सव्वपेस्सगते य पेस्सप्पाणं णटुं ति बूया । पुण्णामेसु पेस्सेसु दासं णटुं ति बूया । F थीणामेसु पेस्सेसु दासं णटुं ति बूया । क एवं पेस्सगते पुव्वाधारिते णायव्वं भवतीति । 25 अज्जगते पुव्वाधारिते बंभणो खत्तितो वेस्सो सुद्दो त्ति पुव्वमाधारयितव्वं भवति । तत्थ बंभिज्जेसु बंभेयेसु बंभणं णटुं बूया । खत्तेयेसु खत्तियं णटुं ति बूया । वेस्सेयेसु वेस्सं णटुं ति बूया । सुद्देयेसु सुई णटुं ति बूया । वण्णेसु पुव्वाधारितेसु उवातेसु उवातं, कण्हेसु कण्हं, सामेसु सामं, कालस्सामेसु कालस्सामं, सुद्धस्सामेसु सुद्धस्सामं, वण्णपडिरूवेण वण्णसाधारणं बूया । सत्थाणे पुव्वाधारिते दीहेसु दीहं, हस्सेसु हस्सं, थूलेसु थूलं, किसेसु किसं, बालेसु बालं, वयत्थेसु वयत्थं, मज्झिमवयेसु मज्झिमवयं, महव्वतेसु महव्वतं णटुं मणुस्सं ति बूया । 30 तत्थ अभंतरो बाहिरो बाहिरब्भतरो गुरुतुल्लो पच्चवरो त्ति मणुस्से पुव्वाधारिते-तत्थ अब्भंतरेसु आहारेसु य अभंतरं बूया, बाहिरेसु बाहिरं बूया, बाहिरब्भंतरेसु मित्तं बूया, अब्भंतरमंतरेसु अप्पणो बंधवं णटुं ति बूया, बाहिरबाहिरेसु मित्तामित्तं णटुं बूया । अब्भंतरभंतरे पुव्वाधारिते उद्धंगीवाय गुरुजोणीयं बूया । अधत्था १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ २-३ KO एतच्चिान्तर्गतं पदं हं० त० नास्ति ॥ ४ हस्तचिह्नान्तर्गत: पाठ: हं० त० एव वर्त्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy