SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पण्णासइमो उवद्दुतज्झाओ २०३ अप्पस चलं ब्रूया । वावण्णेसु किडिभकं सरं कुणिणखाणि णयणविकारो वा विण्णेया । गंठीसु गंठी बूया । वणेसु वणं बूया । अदंसणीयेसु काणं वा अंधं वा बूया । सद्देयेसु बहिरं वा कण्णछेज्जं वा बूया । गंधेयेसु णासारोगं वा णासाछेज्जं वा [बूया] । रसेयेसु जिब्भारोगं वा जिब्भाछेज्जं वा बूया । फासेयेसु तयादोसं वा फासोवघातं वा बूया । तत्थ वद्दुतो अणुवद्दुतो पुव्वमाधारिते इमे संखेवा - उवद्दुते पडिपोग्गला उवलद्धव्वा भवंति । तत्थ अंधं वा कुंटं वा गंडीपादं वा खंजं वा कुणीकं वा आतुरं वा उवद्दुतं वा विकलं वा दिट्ठा पडिरूवे उवद्दुतो त्ति 5 बूया । तत्थ पलितं वा खरडं वा विपण्णा वा तिलकालकं वा चम्मक्खीलं वा दद्धुं वा किडिंगं वा किलासं वा कट्टं वा सिब्धं वा कुणिणहं वा खतं वा अरुअं वा अण्णतरं वा सोवद्दवं दव्वमामसति उवद्दुतो त्ति जाणितव्वो भवति । तत्थ तेल-दधि - दुद्ध - मधु - पुप्फरस - फलरस - मंस - सोणित- पूर्व- वसा-मुत्त-पुरीस- खेल - सिंघाणक-अक्खिगूधक- कण्णगूधकादीणि एवंविधाणि आमसेज्जो उवद्दुतो त्ति जाणितव्वो भवति । तत्थ किलिट्ठे किलिट्ठमल्लाणुलेवण - किलिट्ठपुप्फ-फल- पवाल - मूल - परोह - अंकुरकिलिट्ठ - पमिलातादुभावे 10 वाणदुद्ध-दधि-घत - वापण्णपाणभोयण - परिजिण्णवत्थ भोयणजज्जर - परिभिण्ण- खंडदव्वोपकरणे चेव एवंविधे पेक्खितामासे सद्द - रूव-गंध-फास - रसपाउब्भावेसु उवद्दुतो त्ति बूया । तत्थ उवद्दुते पुव्वाधारिते उप्पण्णे पादुब्भावे कीरिसो उवद्दवो त्ति पुव्वाधारिते तत्थ सुक्केसु सबलं बूया, चेव सुवारकं बूया । पीतेसु कामलं बूया । वापण्णेसु वापणं बूया । णीलेसु णीलं बूया । कण्हेसु कण्हतिलं बूया । गहणेसु णच्छकं बूया । उवग्गहणेसु तूणं बूया । सव्वणिद्धेसु पिलकं चम्मखीलं वा गलुकं वा बूया । पिलकाय पिलकं चम्मक्खीलं, गलुणा गलुकं, गैंडेण गंडं 15 पडिरूवेण जाणितव्वं भवति । तत्थ अग्गेयेसु दङ्कं बूया । कोढे कोढिकं, कोट्टिते कोट्टितं, आपडितेण आपडितं, वणेण वणं, तज्जातपडिरूवेण एवमादि अणुगंतव्वं भवति । तत्थ णहेसु कुणिणहं, पोरिसेण वातंडं वा अम्हरिं वा, वसणेसु वातंडेअरिसं वा भगंदलं वा, उदरे कुच्छिरोगं वा वातगुम्मं वा सूलं वा, हितये छड्डि वा, उरे हिक्कं वा, कंठे अवयिं वा गलगंडं वा कंटुंसालुकं (कंठमालकं) वा, कँकेसु अवर्यि, पट्ठीये पट्ठिरोगं, सव्वाहारगते खंडो व गुरुलं वा करलं वा बूया । मूकं वा खंडदंतं वा 01 समदंतं वा Do आमासपडिरूवेहि आधारयितूण पत्तेगं पत्तेगं 20 सव्वं गीवाय गीवरोगं अवर्यि वा गलगंडं वा बूया । हत्थेसु हैंत्थछेज्जं वा अंगुलिछेज्जं वा अत्थोवद्दवं वा । पडिरूवोपलद्धीहिं आमासेहि य उवलद्धि बूया । पादेसु पादछेज्जं वा अंगुलिछेज्जं वा पादोवद्दवं वा बूया । सीसे सीसवाधयो बूया । अक्खिसु अक्खिवाधयो बूया । तत्थ वातिको पेत्तिको संभिको सण्णिवातिको त्ति रोगा पुव्वमाधारयितव्वा भवंति । तत्थ सव्ववायव्वेसु सुक्केसु कसायरसपादुब्भावेसु वा सव्वप्पयोगेसु सव्वचेट्ठागते य वातिकं रोगं बूया । तत्थ अग्गेयेसु पीयरसपादुब्भावेसु पण्णे 25 अंबिलरसपादुब्भावेसु लवणरसपादुब्भावेसु सव्वउसुणपरिदाहगते य पेत्तिकं रोगं बूया । आपुणेयेसु दढेसु सीतलेसु मधुरपेसलरसपादुब्भावेसु चेव सेंभिकं रोगं बूया । तत्थ अधोणाभीयं गत्तामासे अधोणाभीगत्तोपकरणेसु य वातिकं रोगं बूया । अधोहितयस्स जाव णाभीतो त्ति एतेसिं गत्ताणं संपरामासे एतेसिं चैव उवकरणसद्द - रूवपादुब्भावे पेत्तिकं रोगं ब्रूया । उद्धंहितयगत्तेसु संपरामट्ठेसु एतेसिं चेव गत्तोवकरणेसु धूमणेत्तादिसु पादुब्भावेसु य पुण्णामेसु य स - रूवे सेंभिगं रोगं बूया । आमेसु अणग्गेयेसु य आमा [स]यगतं रोगं बूया । पक्केसु अग्गेयेसु य पक्वासय-समुप्पण्णं 30 रोगं बूया । १ डिलं वा हं० त० विना ॥ २ अरूवं वा हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ४ गंडयेण हं० त० ॥ ५ 'डपरि हं० त० ॥ ६ कट्टुसा हं० त० ॥ ७ कक्केसु हं० त० विना ॥ ८ वा मुरुलं वा करणं वा हं० त० विना ॥ ९० एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १० हत्थेज्जं हं० त० ॥ ११ गंधामासे हं० त० ॥ १२ चेव करण हं० त० विना ॥ १३ बभावेहि सुतण्णामे हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy