SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १९३ पणयालीसइमो पवेसज्झाओ थावरेसु पट्टणाणि गमिस्ससि त्ति बूया । डहरत्थावरेसु खेडाणि गमिस्ससि त्ति । चेलेसु खंधावारं गमिस्ससि । डहरचलेसु गामं गमिस्ससि त्ति बूया । इस्सरेसु रण्णो मूलं गमिस्ससि त्ति बूया । उवउत्तमेसु अमच्चस्स मूलं गमिस्ससि त्ति । पुण्णामधेज्जेसु रायपुरिससकासं गमिस्ससि त्ति । दढेसु सेंससु ववहारं गमिस्ससि त्ति बूया । अब्भंतरेसु अप्पणी अत्थेण पवासं गमिस्ससि त्ति बूया । बाहिरेसु परस्स अत्थेण पवासं गमिस्ससि त्ति । बाहिरब्धंतरेसु मित्तस्स अत्थेण पवासं गमिस्ससि त्ति बूया । बाहिरबाहिरेसु णेव अप्पणो णेव परस्स अत्थेणं पवासं गमिस्स Do सि 5 त्ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय पवासज्झायस्स वि अद्धाकालं णामज्झायो चउयालीसतिमो सम्मत्तो ॥ ४४ ॥ छ ॥ [ पणयालीसइमो पवेसज्झाओ ] णमो भगवतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय 10 पवेसं णामाज्झातं । तं खलु भो ! वक्खस्सामि । तं जधा - अब्धंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे उम्मट्ठे उल्लोगिते अभिग्गहिते भुत्ते पीते खइते लीढे कण्णतेल्लअब्भंगणे हरिताल - हिंगुलुक - मणस्सिला - अंजणसमालभणकगते अलत्तक- कलंजक - वण्णक-चुण्णग- अंगरागगते उस्सिंघण - मक्खण - ऽब्भंग [ण] - उच्छंदण-उव्वट्टणपघंस[ण]—ण्हाण—पधोवण - पव्वासण- अणुलेवण - विसेसकायधूमाधिवाससंजोयणपादुभावेसु परिधाण- उत्तरासंग - सोणिसुत्त वरमल्ल—–सुरभिजोगसंविधाणक - आभरणविविधभूसणसंजोयणासु अलंकारमंडणासु य सद्द-रूवेसु य एवंविधेसु पुच्छेज्ज 15 आगमो भविस्सतीति बूया । तत्थ सिबिका - रध - जाण - जुग्ग-कट्ठमुह - गिल्लि - संदण - सकड-सकडिवाहिज्जविविधअधिरोहणासु हय-गज - बलिवद्द - करभ - अस्सतर- खर-अयेलक - णर - मरुत- हरित-महिरुह—पासादविमाण - सयणाधिरोधणासु धय-तोरण - गोपुर - ऽट्टालग - पतागासु समारोधण-समुस्सवणे वा पुच्छेज्ज आगमो भविस्सतीति बूया । तत्थ हत्थसमाणयणे सव्वंगसमाणयणे य आगमो भविस्सतीति बूया । तत्थ दुद्ध - दधि - सप्पि-णवणी - गुल- लवण-मधु-मच्छ— मंस-सेव्वमेद-समामासे आगमो भविस्सतीति । तत्थ पुढवि - दग - अग्गि- वायु-पुप्फ-घण्ण- 20 वीर्य - सव्वरयणदव्वसमाधिअणे आगमो भविस्सतीति बूया । तत्थ अंकुर - परोह - पत्त - किसलय - पवाल- तणकट्ठे-लेडुक - सक्कर- उपल - विविहसत्थ- सत्थाभरणोउपकरणगरुवि अलोह - मणिसुत्त - रयत - वैरसमावण्णेसु चेव आगम भविस्सतीति बूया । तत्थ उक्खुलि पिट्ठरग- दविउलंक - रसदव्वीसु य छत्तोपाणह-पाउग- उब्भुभंडउभिखणफणखपसाणगकुव्वद्धं वणपेलिका-विवट्टण - अज्जणी - पसाणग- आदंसग - सरगपति भोयण - वाधुज्जोपकरणमालागते वा उवसक्किते वा उववसिते वा आबद्धे वा माला- ऽलंकारभूसणे वो पवसिते वा परिहिते वा पाउने वा 25 अच्छादणे वा पुच्छिज्जमाणे वा अभिमुहे वा आलिंगिते वा उवणीए वा एतेसिं वा एवमादीणं पडिपोग्गलाणं संपदग्गहणे पुच्छिज्जमाणे आधारिज्जमाणे वा एवंविधसद्दरूवपादुब्भावे आगमो भविस्सतीति बूया । तत्थ अब्भंतरेसु य सज्जीवेसु य सज्जीवं पवेक्खति त्ति बूया । तत्थ बज्झेसु सव्वअज्जीवेसु य अज्जीवं पवेक्खति त्ति बूया । तत्थ सज्जीवेसु पुव्वाधारिते सज्जीवं तिविधमाधारये - दिव्वं माणुसं तिरिक्खजोणियं चेति । तत्थ उर्द्धभागेसु भिंगार—- छत्त- पतागा - लोवहत्थपाणियपादुब्भावे चेव दिव्वं पवेक्खति त्ति बूया । तत्थ उज्जुकामासे 30 समभागेसु सव्वमणुस्सगते य माणुसं पवेक्खति त्ति । तत्थ तिरियामासे सव्वतिरिक्खगते य तिरिक्खजोणियं पवेक्खति त्ति १ रत्तेसुगंधा हं० त० ॥ २ सम्मूढेसु सि० ॥ ३ 'गउच्छवण' हं० त० ॥ ४ हिण्णवणा हं० त० ॥ ५ 'सज्मेद हं० त० विना ॥ ६ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ७ गरेति हं० त० विना ॥ ८ वा पवेसिते हं० त० ॥ ९ वा पावासिए वा हं० त० ॥ १० अच्छोदणे हं० त० विना ॥ ९९ आगच्छन्ते वा हं० त० ॥। १२ 'त्थपहाणिय हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy