SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ एगतालीसइमो वरियगंडियज्झाओ १८५ रतं ति बूया । अतो उद्धं अण्णेण समाजोगेण विकप्पणाय आमास-सद्द-रूव-पडिपोग्गलपाउब्भावेहि गणणापरिसंखाणि रतेसु वा जोजयितव्वं भवति । तत्थ विगतेण बीभत्थेण परिमंडले गुदे रतं ति बूया । परिमंडले णाभीय रतं ति बूया । उण्णते थणंतरे रतं ति बूया । हत्थगते थिग्गलगते य पाणिणा रतं ति । इति विगतरताणि । तत्थ उवाएसु उवाताय रतं, सामसु सामाय रतं, कण्हेसु कालिकाय रतं, दीहेसु दीहाय रतं, रस्सेसु रस्साय रतं, थूलेसु थूलाय रतं, किसेसु किसाय 5 रतं । बालेसु बालाय रतं, वयत्थेसु वयत्थाय रतं, मज्झिमेसु मज्झिमाय रतं, महव्वयेसु महव्वयाय रतं । बंभेज्जेसु बंभणीय रतं, खत्तेज्जेसु खत्तिकाय रतं ति बूया । वेसेजेसु वेस्सीय रतं, सुद्देज्जेसु सुद्दीय रतं, मूलजोणीगते कसिगोरक्खभज्जाय रतं, दढेसु कारुकभज्जाय सह रतं, थलेसु ववहारीभज्जाय सह रतं । पुण्णामेसु सपतिकाय सह रतं, थीणामेसु ससपतिकाय सह रतं, णपुंसकेसु पउत्थपतिकाय सह रतं । दढेसु अविधवाय सह रतं, अमुक्काय अवट्ठिताय सह रतं, चलेसु अणवत्थिताय सह रतं चलचित्ताय त्ति । णिद्धे उदुणीय सह रतं, G चु(लु)क्खेसु अणुदुणीय 10 सह रतं, ति बूया, लुक्खाय विसदाय [व] रतं बूया । कण्हेसु दुस्सीलाय सह रतं, तणूसु सुक्केसु अद्धसंवुताय रतं । अब्भंतरेसु अब्भंतराय सकाय थिया रतं, बाहिरेसु परभज्जाय रतं ति, बाहिरब्भंतरेसु मित्तभज्जाय सह रतं ति बूया । रायचिंधेसु पडिरूवेसु रायपुरिसपडिरूवेसु य रायपुरिसपडिपोग्गले य रायपुरिसभारिकाय सह रतं । जस्स जं चिंधं पडिपोग्गलपडिरूवं वा तेण तस्सोवजीवकभारिकाय सह रतं । < णीहारे परिचारिकाय सह रतं । 20 गहणेसु परूढणख-कक्खरोमाय रतं, उपग्गहणेसु अचिरपरूढनह-रोमाय रतं, आकासेसु रमणीयेसु सुपरिमज्जितणह-15 कक्ख-वत्थिसीसाय रतं ति बूया । पुधूसु पुधुउपधाय रतं, संखित्तेसु संखित्तभगाय सह रतं, परिमंडलेसु परिमंडलभगाय सह रतं, चउरस्सेसु चउरस्सभगाय, 1 तिअंसेसु - तिअंसभगाय सह रतं । असंखतेसु अमेहलाय रतं, संखतेसु समेहलाय रतं । कण्णेयेसु कुमारीय सह संकेतो ति, जुवतेयेसु जुवतीय व सह रतं ति, अतिवत्तेसु विविधाय रतं । < उत्ताणेसु > उत्ताणभगाय सह रतं, णिण्णेसु णिण्णभगाय सह रतं । पसण्णेसु पसण्णाय सह रतं, अपसण्णेसु कुद्धाय रतं । सद्देयेसु चित्ताय वा मुदिताय वा विस्सुयकित्तीय वा पक्खाताय वा सह रतं ति बूया । दंसणीयेसु 200 सुरूवेसु दंसणीयरूवसंपण्णाय सह रतं, गंधेयेसु सुगंधाय पहाणा-ऽणुलेवण-मल्ल-गंधसंपुण्णाय सह रतं ति बूया । रसेयेसु मधुराय मधुरलवणाय रतिरसगुणसमण्णागयाय बहुभक्ख-पेय-रसगुणसमण्णागतं रतं ति बूया । फासेज्जेसु फासाय फासगुणसमण्णागयं रतं । मणेयेसु इट्ठाय थियाय सह रतं, भुमकाय भिउडीरतं, अक्खिसु णिकाणितं बूया, मुहे चुंबितं बूया, ओढेसु खयं ब्रूया, बाह्सु आलिंगियं ब्रूया, उच्छंगेसु उपविटुं बूया, णहेसु णक्खपदं बूया, दंतेसु दंतपरिमंडलं दंतखयं वा बूया । तणेसु खयं बूया, समेसु घोसवंतेसु य गीतरतं बूया, सद्देयेसु हसियं बूया, आहारोपगएसु आहारियं 25 बूया, णिमिसिएसु कण्हेसु पुसुयं बूया, तिक्खेसु सोणियओघायणं बूया, तुच्छेसु सुद्दाय रतं बूया, कण्णेसु पडियाय रतं बूया, अप्पसण्णेसु विवादं बूया, अभिकामेसु रतं बूया ।। तत्थ काले पुव्वाधारिए कंसि काले रतं ? ति–कण्हेसु रत्तिरतं ति, सुक्केसु दिवा रतं ति बूया, सामेसु संझाकाले रतं बूया, कण्हेसु आदिमूलीयेसु पदोसे रतं, सुक्केसु आदिमूलीयेसु अवरण्हेसु रतं, सुक्कमज्झविगाढेसु मज्झंतियए रतं बूया, कण्हेसु मज्झविगाढेसु अद्धरते रतं, सुक्केसु अंतेसु अवरण्हे रतं बूया, कण्हेसु खंतेसु पच्चूसे रतं । 30 तत्थ आधारयितू आधारयितू रयण(णि)रतं ति केण वा सह रतं ? देवेण वा देवीय वा ? मणुस्सेण वा मणुस्सीय वा ? तिरिक्खजोणिएण वा तिरिक्खजोणीगीय वा? किंजातीयेण किंरूवेण किंवयेणं किंअलंकारेणं किंसील-भावा १ बालायेसु हं० त० विना ॥ २ हस्तचिह्नन्तर्गतः पाठः हं० त० एव वर्तते ॥ ३. 4 एतच्चिदन्तर्गतः पाठः हं० त० नास्ति ॥ ४ पहिट्ठाय रतं हं० त० ॥ ५ 'सु कट्ठाय हं० त०॥ ६ बूया, अद्धेसु हं० त० विना ॥ ७ सिए कण्णेसु भुसुनुं बूया हं० त० ॥ ८ कण्हेसु सि० ॥ ९ 'भिक्खामे सि० ॥ १० "मूलेसु हं० त० विना ॥ ११ "सु अंतेसु प हं० त० विना ॥ १२ रयित्तु आधारयित्तु रय हं० त० विना ॥ १३ जाईतेण हं० त० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy