SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १७१ छत्तीसइमो दोहलमज्झायो विक्खिन्ने विच्छुद्धे विच्छिन्ने विणट्टे वंते सिवितालिते रूयकडे पुंसिते विज्झविते एवंविधसद्द–रूवपादुब्भावे णत्थि दोहो ति बूया । तत्थ णिम्मज्जिते निल्लक्खिते णिस्सारिते णिव्वट्टिते णिलुलिते णिक्कडिते णिद्धाडिते णिस्साविते णिप्फाविते णिच्छोलिते णिक्खण्णे णिव्विट्टे णिच्छुद्धे विच्छुद्धे णिस्सिते णिल्लविते णिवोल्लिते णित्थणिते णिस्ससिते णिस्सिघि णिते णित्थुद्धे णिस्सरिते णिप्फेडिते णिद्दीणे णिण्णीते णिकुज्जिते णिव्वासिते णीरक्कए णिराणंदे एवंविधसद्द— रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ पैमुट्टे पम्हुते पकिण्णे पब्भट्ठे पसंखित्ते पमुच्छिते पलोलिते परावत्ते 5 परिसाडिते पडिसिद्धे पॅप्फाडिते पडिणामिते पैडिहारिते पडिदिण्णे पडिबुद्धे पडिते पडिमुंडिते पडिलोलिते पडिसरिते पंडिछुद्धे एवंविधसद्द - रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ अपमट्ठे अपलिखिते अपसारिते अपणाम अप अपलोलिते अपवत्ते अपणते अपहिते अपविट्ठे अपछुद्धे आपडिते एवंविधसद्द - रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ ओलोकिते ओसारिते ओमत्थिते ओणामिते ओवट्टिते ओलोकिते ओकट्ठिते ओवत्ते ओणते उग्गहिते उच्छुद्धे ओतारिते ओतिण्णे उक्खित्ते ओमुक्के मल्ले वा भूसणे वा अच्छादणे वा एवंविधसद्द - रूवपादुब्भावे णत्थि दोहलो त्ति 10 बूया । तत्थ आयरणाअणंतणत्थिभूतपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ वंझा-पंडक - अणपच्चसद्द - रूपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ परिजुण्णे परिसुक्के वा परिखडे वा वापण्णे वा पुप्फे वा फले वा भूसणे वा अच्छादणे वा आसणे वा सयणे वा जाणे वा वाहणे वा उपकरणे वा रयणगते वा धण्णे वा धणे वा पाणे वा भोयणे वा सव्ववापणेसु वा वापरणं दोहलं बूया । तत्थ दोहले पुव्वमाधारिते दोहलकं पंचविधमाधारये । तं जधा - सद्दगतो गंधगतो रूवगतो रसगतो फासगतो 15 चेति । तत्थ सद्देयेसु सव्वसद्दपडिरूवगते य सद्देयो दोहलो विण्णेयो । तत्थ गंधेयेसु सव्वगंधपडिरूवगते य गंधेयो दोहलो विण्णेयो । तत्थ सव्वरूवगते सव्वदंसणीयगते य रूपगतो दोहलो विण्णेयो । तत्थ संव्वफासगते सव्वफासपडिरूवगते य फासगतो दोहलो विण्णेयो । तत्थ सव्वरसगते सव्वरसपडिरूवगते य रसगतो दोहलो विण्णेयो । तत्थ रूवगते दोहले पुव्वमाधारिते रूवगतो दोहलो मणुस्सगतो चतुप्पदगतो पक्खिगतो परिसप्पगतो कीडकविलगतो पुप्फगतो विद्धिगतो णदीगतो समुद्दगतो तलागगतो वापिगतो पुक्खरणिगतो अरण्णगतो भूमीगतो णगरगतो 20 खंधावारगतो जुद्धगतो किड्डागतो । तत्थ मणुस्सजोणीपडिरूवगते मणुस्सजोणि बूया । सव्वपक्खिपडिरूवगते पक्खि [ जोणी ] विण्णेया । चतुप्पदजोणीपडिरूवगते य चतुप्पदजोणी विण्णेया । सव्वपरिसप्पपडिरूवगते सव्वपरिसप्पजोणी विण्णेया । अंतोडहरचलेसु कीड-किमिगते य कीड - किविल्लगगतो विण्णेयो । मुदितेसु सव्वपुप्फगते य पुप्फगतो विण्णेयो । पुण्णेसु सव्वफलगते य फलगतो विण्णेयो । दीहेसु णिद्धेसु य णदीगतो विण्णेयो । णिद्धेसु परिमंडलेसु महापकासेसु समुद्दगतो विण्णेयो । णिद्धेसु सण्णिरुद्धेसु तलागगतो विण्णेयो । णिद्धेसु वित्थिण्णेसु महासरगतो विण्णेयो । दढेसु 25 पुधूसु य पुढवीगतो विण्णेयो । दढेसु उद्धंभागेसु य महापगाहेसु य पव्वतगतो विण्णेयो । गहणेसु रण्णगतो विण्णेयो । उपग्गहणेसु आरामगतो विण्णेयो । चतुरस्सेसु संरुद्धेसु परिमंडलेसु संखतेसु णगरगतो विण्णेयो । विमुत्तेसु महावकासेसु पुधूसु य देवगतो विण्णेयो । सव्वसत्थअब्भुज्जोगगते संरुद्धेसु य खंधावारगतो विण्णेयो । संजोगगते सव्वकिड्डागते य किड्डागतो विण्णेयो । तिरिक्खेसु आकोडिते य संगामगतो विण्णेयो । इति रूवगतो दोहलो । तत्थ सद्दगते दोहले पुव्वाधारिते सद्दगतो दोहलो, तं जधा - मणुस्ससद्दगतो पक्खिसद्दगतो चतुप्पदसद्दगतो 30 परिसप्पसद्दगतो दिव्वघोसगतो वादित्तघोसगतो o आभरणघोसगतो । तत्थ मणुस्सजोणीगते मणुस्सजोणीपडिरूवगते य मणुस्सजोणी विण्णेया । सव्वपक्खिपडिरूवगते पक्खिगतो विण्णेयो । सव्वचतुप्पदजोणीपडिरूवगते चतुप्पदजोणीगतो १ सिंविताते हं० त० विना ॥ २ पूमिए हं० त० ॥ ३ पम्हुट्टे हं० त० विना ॥ ४ पुप्फंडिते हं० त० ॥ ५ परिहरिते परिदिण्णे हं त० ॥ ६ पडिबुद्धे हं० त० विना ॥ ७ अपबुद्धे हं० त० विना ॥ ८ ओछुद्धे हं० त० ॥ ९ 'अंत' हं त० विना ॥ १० ०1 Do एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ११ गाढेसु हं० त० ॥ १२०० एतच्चिह्नान्तर्गत: पाठ: हं० त० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy