SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पणतीसइमो पयाविसुद्धीअज्झाओ णिस्सरिते णिप्पतिते णिप्फाडित 'णिड्डीले णिकुज्जिते णिव्वामिते णिराकते णिराणते चेति एवंविधसद्दरूवपादुब्भावे णस्थि पय त्ति बूया । तत्थ पम्हुढे पेमुक्के पब्भटे पकिण्णे पेविसिते पमुच्छिते पलोलिते परावत्ते परिसडिते परिसोडिते पंडिसिद्धे पप्फोडिते पडिणायिते पैडिहरिते पडिदिन्ने पडिछुद्धे पडिते परिवद्धिते पडिलोलिते पडिसरिते पडिओधुते एवंविधसद्दरूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ अपमढे अपलोलिते अपसारिते अपणासिते अपकड्डिते अपणते अपछुद्धे अपहिते अप्फिडिते चेति एवंविधसद्दरूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ ओलोकिते ओसरिते ओमथिते ओणामिते 5 ओवट्टिते ओलोलिते ओकड्डिते ओवत्ते ओणते ओछुद्धे ओतारिए ओमुक्के मल्ले वा भूसणे वा अच्छादणे वा एवंविधसद्दरूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ आयरणे असंत-णत्थिसद्दपादुब्भावे णत्थि पय त्ति बूया । तत्थ वंज्झा-संढक-अणवच्च-पासंडगते संदंसणे य णत्थि पय त्ति बूया । तत्थ णवणीत-तेल्ल-घत-दधि-गोरसदसणे वच्छक-पुत्तक-पिल्लक-वप्पक-सिंगक-खुड्डक-बालक-साडक-मोहणक-अंकुस्-परोह-पुप्फ-फल-पादप-पवालहरिताल-हिंगुलुक-मणसिल-सव्व-समालभणकगते बालकपरिणंदिते जं किंचि बालसमाचारं वा एताणि पेक्खमाणो 10 वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सद्दरूवपाउब्भावे पयं वा पयालाभं वा पयासामग्गी वा उदरं वा पुत्तलाभं वा इमं से भविस्सतीति बूया । एतेसामेव अंतरोरुकरणे अप्पणो गब्भो त्ति बूया । एताणि चेव तिलेमाणो पुच्छेज्ज ससल्ला गम्भिणी मरिस्सति त्ति बूया । एताणि चेव अक्कमंती पुच्छेज्ज पैया से विणस्सिस्सति त्ति बूया । एताणि चेव पतिगिण्हंती पुच्छेज्ज पैया से भविस्सति त्ति तं बूया । एताणि चेव पणामयंती [पुच्छेज्ज] पया ते परिहायिस्सति त्ति णं बूया । एताणि चेव उपकडूती पुच्छेज्ज पैया से भविस्सति त्ति णं बूया । एताणि चेव 15 अपकाढता पुच्छेज्ज पया से ण भविस्सति त्ति णं बूया | 20 एताणि चेव उपकड्डित्ता अपकड्ढती पुच्छेज्ज पया ते भवित्ता ण भविस्सति त्ति बूया । एताणि चेव अपकड्डित्ता उपकड्डिती पुच्छेज्ज पया ते ण भवित्ता ण भविस्सति त्ति बूया । एताणि चेव छिदंती वा णिक्खणंती वा फालेंती वा विवाडेती वा पुच्छेज्ज पया ते विणस्सिस्सति त्ति बूया । एतेसामेव आदिमूलगहणेसु उवजिव्वा ते पया भविस्सति त्ति बूया । एतेसामेव मज्झगहणेसु जुत्तोपचया ते [पया] भविस्सति त्ति बूया । एतेसामेव अंतगहणे णिरोपजिव्वा ते पया भविस्सति त्ति बूया । 20 तत्थ पयायं पुव्वाधारितायं वावण्णा अवावण्ण त्ति आधारयितव्वं भवतीति । तत्थ वावण्णामासे अप्पसत्थामासे दीणामासे वापण्णे वा पुप्फे वा फले वा पाणे वा भोयणे वा सव्ववापण्णेसु वा वापण्णे त्ति बूया । अवावण्णामासे अणुपद्दुतामासे सुगंधामासे पसण्णामासे मुदितामासे अव्वापण्णे पुप्फे फले वा पाणे वा भोयणे वा भायणे वा सव्वअव्वापण्णेसु य अव्वापण्ण त्ति बूया। तत्थ पयायं पुव्वाधारितायं विकतं अविकतं पजायिस्सति त्ति पुणो आधारयितव्य भवति । तत्थ उज्जुकामासे उज्जुभावगते उज्जुउल्लोयिते य सव्वमणुस्सजोणीपादुब्भावे य सव्वमणुस्सजोणीणामधेज्जोदीरणे 25 य सव्वमणुस्सरूपागितिपादुब्भावे य सव्वमणुस्सरूपागितिणामधेज्जोदीरणे सव्वमणुस्सरीरोपकरणणामधेज्जोदीरणे सव्वमणुस्सगते सव्वमणुस्सवेसगते सव्वमणुस्सकम्मोवारगते सव्वमणुस्सोपलद्धीयं च अविगतं बूया । तत्थ तिरियामासे तिरियगते तिरियविलोकिते सव्वतिरियजोणिपादुब्भावे सव्वतिरियजोणीणामधेज्जोदीरणे सव्वतिरियजोणीउपकरणे तिरिक्खरूपागितिपादुब्भावे तिरिक्खरूपागितिणामधेज्जोदीरणे तिरिक्खजोणीमये उवकरणे णामधेज्जोदीरणे सव्वतिरिक्खजोणिगते विगतं बूया । तत्थ पयातं पुव्वमाधारियायं कण्णा कुमारो त्ति आधारयितव्वं भवति । तत्थ अब्भंतरामासे दक्खिणामासे पुण्णामधेज्जामासे 30 पुण्णामे पुप्फे [वा] फले वा पाणे वा भोयणे वा सव्वकुमारोपलद्धीयं च कुमारं बूया । तत्थ बज्झामासे वामामासे थीणामधेज्जामासे व थीणामे पुप्फे वा फले वा भायणे वा भोयणे वा उपकरणे वा सव्वइत्थीउपलद्धीयं च कण्णं १ णिड्डीणा णिकु हं० त० विना ॥ २ पम्हुक्के सप्र० ॥ ३ पसविते हं० त० ॥ ४ परिसिटे हं० त० ॥ ५ परिहरिते हं० त० ॥ ६ परिवट्ठिते हं० त० ॥ ७ पडिभुए एवं हं० त० ॥ ८ अपट्टिते हं० त० ॥ ९ उण्णामिते सि० ॥ १० उक्चट्ठिते हं० त० ॥ ११ अहरोरु' हं० त० ॥ १२ पया ते वि हं० त० ॥ १३ पया ते भ हं० त० ॥ १४ <Do एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १५ आहारयियव्वं हं० त० ॥ १६ आहारयियव्वं हं० त० ॥ १७ वेस्सगते हं० त० विना ॥ १८ पयायं हं० त० ॥ १९ आहारयियव्वं हं० त० ॥ २० ॥ एतच्चिह्रान्तर्गतं पदं हं० त० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy