SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अंगविज्जापइण्णयं उद्धार - विमीसेसु कुडिला - ऽकुडिलेसु य । भूताऽभूते य वयणे बूया सव्वाणितं गिरं ॥ १०८ ॥ गत्ताणं छिद्ददेसेहि देव्वणामंतरेसु य । अवत्तेसु य सद्देसु असव्वणतमादिसे ॥ १०९ ॥ उद्धंभागेसु खत्तेसु चंदणक्खत्तसंगहे । अंतरिक्खे य सव्वत्त अंतरिक्खं पवेदये ॥ ११० ॥ आपुणेयेसु गत्तेसु जलेयेसु य सव्वसो । सव्वमत्थगते यावि वारिजं तत्थ णिद्दिसे ॥ १११ ॥ 5 दढामासेसु सव्वेसु थावरेसु य णिच्चसो । सव्वचातुप्पदे यावि पत्थिवं णाममादिसे ॥ ११२ ॥ चलामासेसु सव्वेसु लालायं णिग्गमेसु य । सज्जीवेसु य सव्वेसु पाणजं णाममादिसे ॥ ११३ ॥ संग एक्कसण्णा । तत्थ एक्कक्खरणामधेज्जाणि - श्रीः श्रिया स्त्रीः स्त्रियाः वागिति वाचा णौरिति णावा खमिति आकासं, जाणि वऽण्णाणि एवंविधाणि णामधेज्जाणि तदेकक्खरं णाम । तत्थ प्लवा चउव्विधा-द्वेक्खरा त्र्यक्खरा चतुरक्षरा पंचक्खरा । तत्र द्वक्खरा प्लवा द्विविधा - सव्वगुरु चेव पढमक्खरलघवो चेव पच्छिमक्खरगुरवो 01 चेति । 10 तत्थ द्वक्खरगुरवो Do प्लवा णक्खत्तेसु तं जधा - अद्दा पूसो हत्थो चित्ता साती जेट्ठा मूलो मघा इति, तत्थ णक्खत्ते देवतेसु चंदो रुद्दो सप्पो अज्जो तट्ठो वायू मित्ता इंदो तोयं विस्से ऋजा बंभा विण्हू पुस्सा इति णक्खत्तदेवतेसु, कण्हो रामो संबो पज्जुण्णो भाणु इति दसारणिस्सितेसु, लक्ष्मी भूती वेदी नदी इति थीणामधेज्जेसु । तत्थ परिक्कमे त्रात - दत्त - देव - मित्त-गुत्त- पाल- पालित- सम्म — सेण- दास- रात - घोस - भाग - वृद्धिमात्रा वेति परिक्कमेस्विति, अनेन परिक्कमेण सेव्वत्थाणुगंतव्वं भवतीति । तत्थ पढमक्खरलघवो पच्छिमक्खरगुरवो सव्वगुरवो चेति । तत्थ पच्छिमक्खरलघवो 15 त्र्यक्षरलघवो णक्खत्तेसु-अभिजि सवणो भरणी अदिती सविता णिरिती वरुण इति णक्खत्तदेवतेसु सहितमहितरतिका चेति परिक्कमेसु इत्येतेन प्लवेनानुगन्तव्यं भवति । तत्थ मद्भक्खरलघवो प्लवा - कत्तिका रोहिणी आसिका मूसिका वाणिजो मगधा मधुरा प्रातिका चेति णक्खत्तेसु, बे फग्गुणीयो रेवती अस्सयाविति णक्खत्तेसु, अज्जमा अश्विनाविति णक्खत्तदेवतेसु इति अनेन प्लवेनानुगन्तव्यं भवति । तत्थ पढमक्खरलघवो प्लवा विसाहा आसाढा दुवे धणिट्ठा इति णक्खत्तेसु, ईदगिरीति णक्खत्तदेवतेस्विति अनेन प्लवेनानुगन्तव्यं भवति । तत्थ चतुरक्खरप्लवा सव्वगुरवो तृतीयलघवो 20 प्रथमलघवो प्रथमद्वितीयलघवो । तत्थ सव्वगुरवो तं जधा - रोहत्रातो पुस्सत्रातो फग्गुत्रातो हत्थत्रातो अस्सत्रातो इति देवते, अपच्छिमगुरवो — ऋघसिल श्रवणिल पृथिविल इति । असप्लव ससित्रात पितृत्रात भवत्रात वसुत्रात अंजुत्रात यमत्रात इति प्रथमलघुरिति । शिवदत्त पितृदत्त भवदत्त वसुदत्त अजुदत्त यमदत्त इति बिपच्छिमे गुरुणि पुणव्वसु क्खत् । प्रजापति बृहस्पति शतक्रतुरिति देवतेसु इति, अनेन प्लवेनानुगन्तव्यं भवति । सैंथानेन संथानं प्रमाणेन प्रमाणं परिक्कमेण परिक्कमं प्लवेन प्लवं सव्वत्ताणुगंतव्वं भवति । इति अक्खरणाममिदं सव्वं णामविणिच्छयं । सभस्सं जनयं लक्ष्मी यसो य "विलोविद्धारिति ॥ ११४ ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णामज्झायो छव्वीसतिमो सम्मत्तो ॥ २६ ॥ छ ॥ 25 १५८ १ दव्वाणामं हं० त० ॥ २ द्वक्षरा त्र्यक्षरा चतुक्षरा पंचक्षरा । तत्र द्वक्षरा हं० त० ॥ • एतच्चिह्नान्तर्गत: पाठ: हं० त० नास्ति ॥ ४ 'सु भ्रात हं० त० ॥ ५ सव्वत्थोऽणु सप्र० ॥ ६ 'क्खरलघवो चेति हं० त० ॥ ७ चउक्खर हं० त० ॥ ८ अपत्थियगुरवो हं० त० ॥ ९ ऋषितिल घुरिसिल श्रव हं० त० ॥ १० अजत्रात हं० त० ॥ ११ अजदत्त हं० त० ॥ १२ पूतक्रतु हं० त० विना ॥ १३ संघातेन संघातं प्रमाणेन सि० ॥ १४ विष्णुलो हं० त० विना ॥ १५ णामाज्झा हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy