SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १४८ अंगविज्जापइण्णयं मुदितणट्ट-गीत-वाइयसंदंसणे अमेज्झपक्खालियसुद्धदंसणे अमोघविचेट्टिते मंचातिमंचकरणेऽधिरोहणे जलधरमधुरगयमत्तजयघोसणिग्धोसे यत्ताणुयत्तणिद्देसपतिछंदे वइस्-मणि-प्पवाल-मुत्तासंजोयणे जूव-चिति-सेतुबंधणमायतणकिरियासु जे य पसत्था सकंसि देहंसि फंदरेदे योगियोगसिद्धिसु यण्णेज्जामासे यण्णदसणे हस्सवद्धणे रासिवद्धणे रिपुहडपच्चाणयणे रुहविरुद्धदसणे रोयितपुरभावणप्पवेसणे सुरोरूवलणरिंदसत्थसंसिद्धसमुप्पयाणेसु रम्मुज्जाण-सलिलयत्तागमणप्पवेसणेसु 5 अलसदसणे उल्लालिते आलिंगिते लुलितप्पसादिते उल्लंहिते उल्लोकिते उल्लंघिते वरवधूकित्तणे वारमोक्खाधिकारसंदसणे विलंघिते वूहिते उव्वेहासिते वोसट्टमाणे भायणपूरणे वंदितसत्थवरहसंथवे उस्ससिते आसासणे उस्सिघिते सुद्धमल्लवत्थोदण–बलिकम्मगहण-दंसणे सेवलिकायत्तकट्ठकित्तणा-गति-दंसणेसु सोवच्चसप्पण्णफासुकाहारसंपदासु संघायसम्मोदणासु हसितोपहसिते आहारे गतेहित-समीहितसंपयासु हुतहुतासणच्चिसंभवे हेम-मणि-मुत्त-प्पवालसज्जोयणेसु अहोणिसामास-पक्ख-[उ]दु-वासादिसु हंस-कुर-चक्कवाक-सरभोतुककालपच्चागमोपसमादिसु ।। यं लोके पूयितं किंचि मणो यत्थ य रज्जति । यमिदियाणमिटुं च पसत्थं तम्मि णिद्दिसे ॥ १ ॥ ॥ इति महापुरिसदिण्णाय० पसत्थो णामऽज्झायो बावीसइमो सम्मत्तो ॥ २२ ॥ छ । [तेवीसइमो अप्पसत्थऽज्झाओ] 00000000 अधापुव्वं खलु भो ! महापुरिसदिण्णाय. उप्पातिकमप्पसस्थमज्झायं वक्खस्सामि । तं जधा-तत्थ मे हाणी पुरेक्खडा ण पुंछा अलाभेसु सुहे जीविते वद्धीयं जसे विज्जायं समागमे जये इति उप्पाया अप्पसत्था भवंति । तं 15 जधा-कड्डिते कासिते किलेसिते उक्कूणिते केसणिम्मज्जणे अकोडिते उक्कंदिते खलिते अक्खारिते खिसिते खुधिते खुसिते खोडिते खंडिते उग्गहिते गालिते गिद्ध-सिगालदसणे गृहिते गोवयोरसभुज-चरण-मुखाणे गोविते गंदिते ओघट्टिते उग्घाडिते घिघिणोपिते घुण्णिते घेयअमेज्झपादुब्भावे घोरमहव्वयदंसणे घंसिते चलिते चालिते चित्तविन्भमे वुच्छदड्ढे चेतिविणासणे चोरभयोदीरणे चंदप्पभोपघातिते पच्छादिते पच्छादाणछिन्ने छुन्ने छेलितछादिते छंदाभिलासअसंपत्तीयं जज्जरिते जालिंकरे जीवितसंसये जुगुच्छितअणिट्ठोपसट्ठदंसणे जेयहितसद्दपादुब्भावे जोतिसापणासणे जंभिते झुपिते झामिते झीणे झुझुरायिते 20 अज्झेणणासिते झोसिते उज्झंते तमूभावे तासिते णिक्खिते तुच्छिते तेणिते तोमरविद्धे तंडिते उत्थते थाणपवायणे थितोपवेसणे णि?ते थेव्विद्धे थंभिते उद्दविते दालिते दीणमुहामासे उद्दुते देसपपतणे दोभग्गे दंडकसा-ले?घाते धमिते धाविते धिक्कारकरणे धुते ओधुते घेणववच्छपघातणे अधोपाणे धंसिते णटे ओणामिते णिहिते णूणे गामपतणे अन्नोसक्किते णंदीउवघाते अणंतसोके पब्भटे पातिते पीलिते पूतिवापण्णदंसणे पेंडितविच्छोभणे पोकत्तदुरंतपादुब्भावे पंडकदंसणे फल-पुप्फणासणे फालिते फियाबाहिरकपरामासे फुल्लिते फोडिते बधिरंध-मूय-जलमत्तपादुब्भावे वाधायविमूविणासणे बुद्धिउपघाते वेस्सदंसणे ओवालिते 25बंधुजणविप्पयोगे भट्ठ भामिते भिन्ने भुक्खिते भेदिते भोयण-पाण-भक्खवापडासुभंते मलिते उम्मज्जिते ओणिपीलिते उम्मुक्के उम्महिते मोघविखद्धिते उम्मत्थिते यतिविणासेयगविणासेयिट्ठविअसक्कारे जंगभंगे अये पडिसेधिते अयोग्गेयं तस्स य हाणिसु रतिविघाते रायपराजये ओरिक्के ओरूढे रेचिते ओरेचिते रंधिते ललितोपघाते अलातक्खोभणे गुलखिते लुचिते पघातणे ओलकिते ओलंबिते उवद्दिते ओवारिते विणासिते वहभेदणे वेसाणरविज्झापणे वोकसिते संचिते ससिते ओसारिते ओसुद्धे सेदणिम्मज्जणे सोणितपादुब्भावे संसरिते ओहते हारिते हिसेते हुडिते हेडिते अहोणिसाधिकरे हंस-चक्कवाकसव्व १ रणोधि सप्र० ॥ २ दंसणे हस्सवद्धणे रिपुहडपच्चाणयणे रुहविरुद्धदसणे हस्सवद्धणे रासि इतिरूपो द्विरावृत्तः पाठः सर्वास्वपि प्रतिषु वर्तते ॥ ३ समुप्पयारेसु हं० त० । 'समुप्पायणेसु सि० ॥ ४ हसतो सप्र० ॥ ५ णामाज्झा' हं० त० ॥ ६ ण पुच्छा सि० ॥ ७ खोडते सि० विना ॥ ८ पच्छादणे छिण्णे चुण्णे छेलिते छंदाभिलासे असं सि०॥ ९ "तिसापुणासणे जंपिते हं० त० । “तिसणासणे जंपिते त० ॥ १० भासि त०. एव ॥ ११ णिच्छुद्धे थेचित्ते थंभिए उद्दसिते त० एव ॥ १२ विहवि त० एव ॥ १३ "विचेट्ठिए उम्मच्छिए तिणासेयागविणासे पेट्ठअस' हं० त० ॥ १४ ओरोचिते हं० त० विना ॥ . १५ गुलिखित्ते हं० त० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy