SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १३५ एकादसमो पुच्छितज्झाओ व र्खत्तेयेसु खत्तियमंतरेण पुच्छिउं आगतो सि त्ति बूया । वेस्सेज्जेसु वेस्समंतरेण पुच्छिउं आगतो सि बूया । सुद्देज्जेसु सुद्दमंतरेणं पुच्छिउं आगतो सि त्ति बूया । बालेयेसु बालमंतरेण पुच्छिउं आगतो सित्ति बूया । जोव्वणत्थेसु जोव्वणमंतरेण पुच्छिउं आगतो सि त्ति बूया । मज्झिमवयेसु मज्झिमवयमंतरेण पुच्छिउं आगतो सित्ति बूया । महव्वसु महव्वयमंतरेण पुच्छिउं आगतो सित्ति बूया । उत्तमेसु उत्तमं बूया । उत्तमसाधारणेसु उत्तमसाधारणं बूया । मज्झिमेसु मज्झिमं बूया । मज्झिमसाधारणेसु मज्झिमसाधारणं बूया । जधण्णेसु जधण्णं बूया । जधण्णसाधारणेसु 5 जधण्णसाधारणं बूया । पुरत्थिमेसु अभिकंखितं बूया । पच्छिमेसु उवभुत्तं बूया । वामदक्खिणेसु उवभुज्जमाणं अत्थं अंतरेण अत्थं पुच्छिउं आगतो सित्ति बूया । एवं सव्वेसु आमासेसु अंतरंगे बाहिरंगे य अधापडिरूवेण सद्द-रूवगंध-फास - रसगतेण सव्वं समणुगंतव्वं भवति ॥ ॥ आगमणो नामऽज्झायो दसमो सम्मत्तो ॥ १० ॥ छ ॥ [ एकादसमो पुच्छितज्झाओ ] णमो भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय पुच्छितं णामाज्झतं । तं खलु भो ! तमणुवक्खयिस्सामि । तं जहा - अप्पाणं ताव दसधा परिक्खेज्ज । तं जधा—हिट्ठतं १ दीणतं २ आतुरतं ३ आरोग्गतं ४ कुद्धतं ५ पसण्णतं ६ छाततं ७ पीणियततं ८ एक्कग्गमणतं ९ विखित्तमणतं १० चेति । तत्थ हिट्ठे अप्पणि पहिट्ठमत्थं वागरे । दीणे अप्पणि दीणमत्थं अणेव्वाणि च वियागरे । कुद्धे अप्पणि आधि कलहं च वियागरे । पसण्णे अप्पणि सम्मोई संपीति च वियागरे । आतुरे अप्पणि आतुरं उवद्दुतं च वियागरे । आरोग्गे अप्पणि आरोग्गं वियागरे । छाते अप्पणि दुब्भिक्खं तत्थ णिद्दिसे । पीणिते अप्पणि धातकं अण्णलाभं च वियागरे । एक्कग्गमणसे अप्पणि मणोणिव्वुतिं मणोतुट्ठि च वियागरे । विक्खित्तचित्ते अप्पणि विक्खित्तचित्तभावं अप्पसण्णभावं अत्थहाणि च वियागरे ॥ छ ॥ १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ आगमणोऽज्झाओ ॥ छ ॥ हं० त० विना ॥ ३ हिट्ठयं दीणयं आउरयं आरोग्गयं कुद्धयं पसण्णयं छाययं पीणिमयं एकग्गमणयं विक्खित्तमणयं चेति हं० त० ॥ ४ ग्गं णिरुवद्दवं वियागरे । छाते अप्पणि विच्छायं दुब्धि सि० ॥ ५-६ - ७ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ८ पलायमाणो हं० त० विना ॥ ९ छलवंतो हं० त० विना ॥ १० छन्नेमाणो हं० त० विना ॥ Jain Education International 20 T अतो परं परस्स पुच्छितं वक्खाइस्सामो । तं जधा गच्छंतो वा पुच्छेज्ज, ठिओ वा पुच्छेज्ज, कुदुको व पुच्छेज्ज, परिसक्कंतो वा पुच्छेज्ज, उवेसंतो वा पुच्छेज्ज, णिवण्णो वा पुच्छेज्ज, अपत्थद्धो वा पुच्छेज्ज, अणवत्थद्धो वा पुच्छेज्ज, उच्चारणगतो वा पुच्छेज्ज, णीयासणगतो वा पुच्छेज्ज, पुरतो वा पुच्छेज्ज, पच्छतो वा पुच्छेज्ज, वामतो वा पुच्छेज्ज, दक्खिणतो वा पुच्छेज्ज, अभिमुहो वा पुच्छेज्ज, परम्मुहो वा पुच्छेज्जा (ज्ज), उवसकंतो व पुच्छेज्ज, अवसक्कंतो वा पुच्छेज्ज, संहरंतो वा गत्ताणि पुच्छेज्ज, विखिवंतो वा गत्ताणि पुच्छेज्ज, 25 उट्ठितो वा पुच्छेज्ज, ओणमंतो वा पुच्छेज्ज, उण्णमंतो वा पुच्छेज्ज, उत्तरंतो वा पुच्छेज्ज, आरुहंतो वा पुच्छेज्ज, विणमंतो वा पुच्छेज्ज, णीहरंतो वा पुच्छेज्ज, पल्लत्थीकाकतो वा पुच्छेज्ज, पक्खपेंडकतो वा पुच्छेज्ज, कासमाणो वा पुच्छेज्ज, छीयमाणो वा पुच्छेज्ज, पयलायमाणो वा पुच्छेज्ज, णिस्सिघेमाणो वा पुच्छेज्ज, णिट्टुभंतो वा पुच्छेज्ज, णिस्ससंतो वा पुच्छेज्ज, जंभायमाणो वा पुच्छेज्ज, छेलंतो वा पुच्छेज्ज, पवडंतो वा पुच्छेज्ज, रोदंतो वा पुच्छेज्ज, हसंतो वा पुच्छेज्ज, आहारेमाणो वा पुच्छेज्ज, छंद्देमाणो वा पुच्छेज्ज, सक्कारेमाणो वा पुच्छेज्ज, असक्कारेण वा पुच्छेज्ज, 30 10 For Private Personal Use Only 15 www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy