SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १३० अंगविज्जापइण्णयं [ दसमो आगमणज्झाओ ] णमो भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय आगमणणामाज्झायो । [तं खलु भो ! तमणुवक्खस्सामि ] । तं जहा - तत्थ पंचविधं आगमणं जाणितव्वं भवति । तं जधा - णिरत्थयं १ दंसणट्टयाय २ विण्णासणट्टयाय ३० आयरणट्टयाय ४ Do अत्थत्थिकत्थताय चेति ५ । 5 तत्थ बज्झामासे चलामासे तुच्छामासे कण्हामासे णिम्मज्जिते णिल्लिखिते कासिते खुधिते लुचिते पम्हुट्ठे पपुट्टे पेमुते अधोमुहे अवलोकिते अवसरिते ओलोकिते ओसारिते सव्वअसक्कारिते सव्वअसारगते तुच्छके रित्तके वा कुक्कयणायं वा एवंविधसद्द - रूवपादुब्भावे णिरत्थकं आगतो सित्ति बूया १ । तथा हितयामासे णयणामासे भुमंतरामासे मातापितु-भाउ-भगिणि— सोदैरी - मित्त- संबंधिगते सव्वमित्तगते सव्वदेवगते सव्वपेच्छागते सव्वरंगावचरगते सव्ववित्तगए सव्वरूवगए सैव्ववुद्धवण्णरागगते सव्वदंसणीयगते एवंविधसद्द - रूवपादुब्भावे दंसणट्टयाय आगतो सित्ति बूया २ । 10 तत्थ भमुँखुक्खेवणे अच्छिणि कासिते अंतोमुहे हसिते दरकडायं वा विज्जायं दरकडे वा सिप्पे दरकडे वा उवकरणे दरसंलाविते वा सव्वदरकडे वा जूते वा जणवाए वा वादसंलावे वा सव्वमायागते सव्वउवधिगते वा सव्वचित्तविज्जागते वा सव्वपुच्छंतभावगते वा सव्वग्गहणगते वा सव्वअतिसंघणागते वा एवंविधसद्दरूवपादुब्भावे विण्णासणट्ठताय आगतो सित्ति बूया ३ । तत्थ पडिलोमेसु गतेसु विकूणिते ओट्ठर्णिकुंजणे सीसविकंपणे सव्ववालगते सव्वसंबाधगते सव्वरोधगते सव्वविवादकडे संव्वविग्गहकडे कूडमासके कूडणाणके कूडलेक्खे कूडपाउब्भावे वा पण्णे पुप्फे फले 15वा मल्ले वा भोयणे वा वत्था - ऽलंकारे वा सव्वकीड - किविल्लकपादुब्भावे वा एवंविहसद्द - रूवपादुब्भावे आ बूया ४ । तत्थ अब्भंतरामासे 0 दढामासे Do णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जा आगो मासे Do मुदितामासे सव्वआहारगते वाविद्धे मल्ले वा भूसणे वा उल्लोगिते अभिहट्ठे अभिमट्टे अच्छाइते पागुते परिहिते अणुलित्ते अलंकिते सेसग्गहणे जण्णबलिहरणगते वणपुण्णामपहट्ठ-पसत्थ- परघ-पच्चुगतपुप्फे वा फले वा मल्ले वा भूसणे वा सव्वअत्थगते सव्वअत्थोपयारगते सव्वअत्थसद्दगते सव्वववहारगते सव्वसामिद्धिगते सव्वअत्थभोयणगते 20 एवंविधसद्द - रूवपाउब्भावे अत्थत्थिगताय आगतो सित्ति बूया ५ । त्थ अत्थे पुव्वाधारिते सव्वमत्थं दुविधमाधारए - सज्जीवं १ अज्जीवं चेव २ । तत्थ सव्वं सव्वचलामासे दढामासे अब्भंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे मुदितामासे सव्वसज्जीवगते सव्वसज्जीवपादुब्भावे सव्वसज्जीवपरामासे सैव्वसज्जीवसद्दगते o सव्वसज्जीवउवकरणपादुब्भावे सव्वसज्जीवउवकरणपरामा सव्वसज्जीवउवकरणसद्दगते सव्वसज्जीवडवकरणणामधेज्जोदीरणे अंकुर - परोहगते पत्तुदग- पुप्फ-फलगते एवंविधसद्द - 25 रूवपादुब्भावे सज्जीवं अत्थं बूया १ । तत्थ बज्झामासे कण्हामासे रुक्खामासे मतामासे सव्वअज्जीवगते सव्वअज्जीवसद्दगते सव्वअज्जीवपाउब्भावे सव्वअज्जीवपरामासे सव्वअज्जीवणामधेज्जोदीरणे सव्ववातंकुर परोह - पुप्फ-फलतय-पवालगते सव्वेसिं रित्ततुच्छगते सव्वसरीरभायणगते धाउगए एवंविधसद्द - रूवपादुब्भावे अज्जीवत्थं बूया २ । तत्थ सज्जीवे अत्थे पुव्वाधारिते सज्जीवमत्थं दुविधमाधारये - मणुस्सजोणिगतं चेव १ तिरियजोणिगतं चेव २ । तत्थ उज्जुकामासे उज्जुगते उज्जुभावगते सव्वमणुस्सपाउब्भावे सव्वमणुस्सपरामासे सव्वमणुस्ससद्दगते सव्वमणुस्सणाम १० Do एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ २ पम्मुते सं ३ पु० ॥ ३ कक्क हं० त० सि० ॥ ४ 'दरीए मित्त हं० त० विना ॥ ५ रंगोव हं० त० विना ॥ ६ सव्वयुद्धं वद्धवण्ण हं० त० विना ॥ ७ 'मुक्खुक्खे' हं० त० विना ॥ ८ अइबंध" सं ३ पु० ॥ ९ 'णिभुंज" हं० त० विना ॥। १० हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ।। ११०८ Do एतच्चिह्नान्तर्गत: पाठ: हं० त० नास्ति ॥ १२ मुद्धा हं० त० ॥ १३० Do एतच्चिह्नगतं पदं हं० त० नास्ति । १४ अच्छायए पायुए परि हं० त० ॥ १५ तहा अत्थे पुव्वाधारे जे सज्जीवं हं० त० ॥ १६० Do एतच्चिान्तर्गतः पारः हं० त० नास्ति || १७ कन्नामासे हं० त० सि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy