SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १२६ 30 अंगविज्जापइण्णयं [ २२८ अट्ठावीसं सुवि र्दढाणुम्मज्जियाणि तु सुचिकाणि वियागरे । पुच्छितम्मि पसस्संते सोयव्वं चत्थ णिद्दिसे || १७६६ ॥ २२८ ॥ पूतीणि जाणि अंगम्मि ६ केस ७ लोम ८ णहं ९ च जं ( तयं) संविमट्ठार्णि चंऽगम्मि किलिट्ठाणि वियागरे || १७६७ ॥ २२९ || १० । २३० ॥ २३१ ॥ २३२ ॥ अंगे पुण्णामधेयाणि वराणि पवराणि य । तम्मि सव्वम्मि अत्थं तु पसत्थं संपवेदये || १७६८ ॥ ताणि चेव णिमित्तस्स णायकाणि विधीयते । ताणऽधिद्वाणभूयाणि आदेसस्स सुभाणि तु || १७६९ ॥ णिमित्ते सव्ववत्थूणं सव्वणीया णपुंसका । तेण इट्ठेहिं अत्थेहिं सव्वकालं विवज्जिया ॥ १७७० ॥ जाणेव बज्झबज्झाणि ताणि अणायैकाणि तु ॥ २३३ ॥ अणुं च परमाणुं च णिरत्थे त्ति वियागरे । १७७१ ।। २३४ ॥ अण्णेयाणि तु अंगम्मि पुण्णामाणि तु णिद्दिसे । जेसु पुण्णो सुभो अत्थो ण कोति पतिसिज्झति ॥ १७७२ ॥ २३५ ॥ भुजोरुमंगुलीणं च अंतराणंतराणि तु । जधा गुज्झेसु आदेसो अंतरेसु वि तं वदे ॥ १७७३ || २३६ || दंत १ हत्थणहाणि ११ च एते सूर ति णिद्दिसे ॥ २३७ ॥ अच्छीणि २ हितयं चेव ३ तयो भीरु वियागरे ।। १७७४ ॥ २३८ ॥ [ २३९ पण्णासं एक्ककाणि ] एक्कसि चेव आमट्ठे एगं भेकुंगुलीय य । एगाभरणेक्कबारीसु एगोपकरणम्मि य ॥ १७७५ ॥ छ ॥ [ २४० पणुवीसं बिकाणि] मिधुणे बिअंगुलीगहणे एक्वेक्केसु य वीसु तु । जमलाभरणे चेव जमलोवकरणे बिकं ॥ १७७६ ॥ छ ॥ [ २४१ दस तिकाणि ] तिंगुलिग्गहणे चेव एक्वेक्केसु तिसु तधा । तिसिके य तिकोडीके तंसेसु य तिकेसु य ॥ भुमसंगयचूलायं णासायं च तिकम्मि य । पोरुसे य सणालम्मि तिकण्णम्मि य तिणि तु ॥ [ २४२ अट्ठ चतुक्काणि ] चतुरस्सेसु सव्वेसु चउप्पयगतेसु य । चउक्केसु य सव्वेसु चउग्गुण चतु वदे || १७७९ ॥ चउसं(रं)गुलीसु चत्तारि चउसु एक्केक्केसु य । तधा करतले चेव तधा पादतलम्मि य ॥ १७८० ।। छ । [ २४३ छ पंचकाणि ] फिजंसपीढे दो च्चेव समुट्ठिकरणे थणे । पंचंगुलीणं गहणे सणरे संयणासणे ॥ १७८१ ॥ पंच तस्से पंच काये एक्वेक्केसु य पंचसु । सव्वपंचकसंजोगे पमाणं पंचकं वदे ॥ १७८२ ॥ छ ॥ [ २४४ छक्कए ठिआमासे ] तिकेसु तु । तिसु बिकेसु छक्के य पंचके चेकसंजुते ॥ १७८३ ॥ सयणाऽऽसणे । सव्वइक्कगते चेव अंगवी छक्कमादिसे ॥ १७८४ ॥ छ ॥ [ २४५ सत्तए ठिआमासे ] पस्से य सोणि कण्णे य जंघायं बाहुणालीयं । कुक्खिम्मि संत्तके चेव चतुक्कसहिते तिगे ॥ १७८५ ॥ सयणाssसणे सपुरिसे तिगाढे वा चतुप्पदे । सव्वसत्तकसंजोगे पमाणं सत्तकं तिगं ॥ १७८६ ॥ छ ॥ चउक्के बिगसंजुत्ते बेसुं चेव मणिबंधण गोप्फे य विणरे १ दव्वाणु सं ३ पु० ॥ २णि रंगम्मि सं ३ पु० । णि वागम्मि हं० त० ॥ ३ ताणि वि ठाण हं० त० ॥ ४ यतणाणि तु सप्र० ॥ ५ मूलद्वारेषु पण्णासं अण्णजणाई २३५ इति नाम दृश्यते ॥ ७ सजणा सप्र० ॥ ८ सव्वछक्कगए चेव हं० त० विना ॥ ९ सत्यके हं० त० विना ६ सूरित्ति हं० त० विना ॥ ॥ Jain Education International १७७७ ॥ १७७८ ॥ छ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy