SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 15 १२२ अंगविज्जापइण्णयं [१५३ वीसं तिक्खा अलद्धलाभो उव्वातो असंपत्तमणोरधो । विहलो विपडतो त्ति विहतो ति विचेयणो ॥ १६८५ ॥ जे यऽण्णे एवमादीया पज्जवा दीणसंसिता । तेसिं संकित्तणासद्दा दीणेहि समका भवे ॥ १६८६ ॥ छ । [१५३ वीसं तिक्खा] तिक्खग्गदंतरंगहणा अग्गदंता तु सूयिता । समे सद्दे य जाणेज्जो तिक्खा जे मणिके मता ॥ १६८७ ॥ 5 तिक्खं ति व जो बूया तधा तिक्खतरं ति वा । अतितिक्खं ति वा बूया तिक्खतिक्खं ति वा पुणो ॥ १६८८ ॥ तिक्खलोहं ति वा बूया तिक्खं आयुधं ति वा । सत्थकं अतितिक्खं ति जं चऽण्णं तिक्खणामकं ॥ १६८९ ॥ आउधाणं च सव्वेसि सत्थकाणं च सव्वसो | लोहोपकरणाणं च सव्वेसि तिक्खणाखणे ॥ १६९० ॥ जे यऽन्ने एवमादीया पदे वा तिक्खसंसिता । णामसंकित्तणे तेसिं तं तिक्खसममादिसे ॥ १६९१ ॥ छ । [१५४ पण्णत्तरं उवहृता १५५ पण्णत्तरिं वापण्णा य] पुण्णामा पीलिता सव्वे एते होंति उवहुता। उवत्ता य विछिन्ना य वापन्न त्ति वियागरे ॥ १६९२ ॥ वापण्णा य णिग्गहिता वापण्णा होति पावका । एतेसिं च वग्गाणं तिण्हं पि फलमादिसे ॥ १६९३ ॥ जधा दीणे आदेसो अप्पसत्थो पवेदितो । उवहुतेसु वि तधा सव्वं असुभमादिसे ॥ १६९४ ॥ वापण्णेसु विणासं च सरीरं वापदं तथा । सव्वत्थाणं च वापत्ति दुब्भिक्खं वा वियागरे ॥ १६९५ ॥ छ । [१५६ दुवे दुग्गंधा १५७ दुवे सुगंधा य] दुग्गंधेसु परीतावं आयासं च वियागरे । सयणा दुकुंछं च अवमाणं च णिदिसे ॥ १६९६ ॥ णासापुडा य पिहिता दुग्गंधा बे ण पूयिता । अवंगुता सुगंधा य पुच्छितम्मि य पूयिता ॥ १६९७ ॥ छ । [१५८ णव बुद्धीरमणा १५९ चत्तारि अबुद्धीरमणा य] हत्थ २ पाद ४ भूम ६ ऽक्खि ८ मुहं ९ बुद्धीरमण त्ति णिद्दिसे । पस्सो २ दरं ३ च पट्ठी य ४ अबुद्धीरमणा भवे ॥ १६९८ ।। 20 णाणं बुद्धीरमणेसु मति मेधं च णिद्दिसे । अबुद्धीरमणेसु वदे मोहं मुक्खत्तमेव य ॥ १६९९ ॥ बुद्धीमंतो त्ति वा बूया बुद्धिमततरो त्ति वा । अतीव बुद्धिमंतो ति बुद्धिमतो अहो त्ति वा ॥ १७०० ॥ मतिमंतो त्ति वा बूया मतिमंततरो त्ति वा । अतीव मतिमंतो ति मतिमंतो अहो त्ति वा ॥ १७०१ ॥ सुबुद्धिको त्ति वा बूया सुबुद्धिमंतो त्ति वा पुणो । तधा पसण्णबुद्धि त्ति किंतबुद्धि त्ति वा पुणो ॥ १७०२ ॥ जे यऽण्णे एवमादीया पदे वा बुद्धिसंसिता । तेसिं संकित्तणे सद्दा ते बुद्धिरमणे समा ॥ १७०३ ॥ छ । [१६० एक्कारस महापरिग्गहा १६१ चत्तारि अप्पपरिग्गहा य] उदरं १ हत्थं ३ पादं च ५ कण्णा ७ णासं ८ ऽखिणो १० मुहं ११ । महापरिग्गहा एते सामिद्धिं चऽत्थ णिद्दिसे ॥ १७०४ ॥ छ । केस १ लोम २ णहं ३ मंसुं ४ एते अप्पपरिग्गहा । पुच्छिते ण प्पसस्ते दारिदं चऽत्थ णिदिसे ॥ १७०५ ॥ छ । [१६२ एकूणवीसं बद्धा १६३ सत्तावीसं मोक्खा य] 30 हत्थ पादं सिहा कण्णा जं चऽण्णं किंचि बंधति । दढेसु यावि सव्वेसु एते बद्धे वियागरे ॥ १७०६ ॥ छ । हत्थ पादं सिहा कण्णा जं चऽण्णं किंचि मुंचति । चलेसु यावि सव्वेसु एत्थ मोक्खं वियागरे ॥ १७०७ ॥ छ ।। १ "मणोरमे हं० त० ॥ २ 'ग्गणहा अग्ग सि० विना ॥ ३ वा पुणो । सत्थ' हं० त० विना ॥ ४ क्खणे खणे हं० त० ॥ ५ उवद्दवा हं० त० ॥ ६ उवउत्ता सि० ॥ ७ “सु हि तधा हं० त० ॥ ८ “सु हि सव्वं च हं० तः । ९ कित्तिबुद्धि हं० त० ॥ १० पायवा पुव्वसं' हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy