SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 5 अब्यंतरे य णिम्मट्ठे अप्पसण्णे वियागरे । अत्थहाणि विणासं च सव्वं च असुभं वदे ॥ १४६३ ॥ णमो अरहंताणं, णमो आयरियाणं, णमो ऋरिकसुत्ताणं, जे एकपदं द्विपदं बहुपदं वा विज्जामंतपयं धारयंत तेसिं णमोक्कारइत्ता इमं विज्जा (ज्जं ) पजोजयिस्सं, सा मे विज्जा समिज्झतु, णमो अरहतो वद्धमाणस्स, जधा भगवती 10 अंगदेवी सहस्सपरिवारा समणं भगवंतं महावीरं पुव्वि सच्चपतिट्ठिए लोए तेणं सच्चवयणेणं सा मं अंगदेवी उत्थातु, जधा दक्खिणस्स अद्धलोगस्स मघवं देवाणं इंदे आधिपच्चं पोरेपच्चं कारयति एतेण सच्चवयणेण सा मं अंगदेवी उवत्थायतु, उत्तरस्स अद्धलोगस्स ईसाणे महाराया आधिपच्चं पोरेपच्चं कारयति एतेण सच्चवयणेण सा मं अंगदेवी उवत्थायतु, तधेव देविंदस्स चत्तारि लोगपाला देवा य वयणेणमुपगता एतेण सच्चवयणेण अमुको अत्थो सिज्झतु त्ति । मणम्मि सिक्खिते पढितव्वा । छट्टग्गहणी एस विज्जा ॥ 20 25 ११२ अंगविज्जापइण्णयं [ १००-१०३ वामपडलं बंधं भयं विग्गहं [च] रोगं मच्चु य वासकं । अपातयं सस्सवापत्ति सव्वं णत्थि त्ति णिद्दिसे ॥ १४५८ ॥ बद्धस्स मोक्ख णासं विजयाऽऽरोग्गं च जीवितं । आतुरस्स समुट्ठाणं वस्सारत्तं सवासकं ॥ १४५९ ॥ टुस्स दंसणं वा वि सस्ससंपत्तिमुत्तमं । मित्ति सम्मोइ संपीति सव्वमत्थि त्ति णिद्दिसे ॥ १४६० ॥ जं च किंचि पसत्थं सा सव्वमत्थि त्ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे || १४६१ ॥ सव्वमब्भंतरत्थं च पुण्णामत्थो य जो भवे । जधुत्तमणुगंतूणं पसण्णेसु विं तं वदे ॥ १४६२ ॥ छ ॥ [ ९७ पण्णासं अप्पसण्णा ] 30 णपुंसकाणं जो अत्थो बाहिरत्थो य जो भवे । तं सव्वं अप्पसण्णेसु तधेव फलमादिसे ॥ १४६४ ॥ छ ॥ [ ९८-९९ पण्णासं अप्पसण्णपसण्णा पसण्णअप्पसण्णाणि य ] अप्पसने पसन्ने य पण्णासं चेव णिद्दिसे । पसन्ने अप्पसन्ने य पण्णासं चेव णिद्दिसे । अब्धंतरा तु पण्णासं आमट्ठा जे अवत्थिता । अब्भंतरा य पण्णासं विमट्ठा जे पुणो पुणो । अप्पसत्थे वियाणीया अप्पसेण्णतरा हि ते ॥ १४६८ ॥ ॥ पसण्ण-अप्पसण्णाणि ९६ - ९९ ॥ छ ॥ अब्भंतरा संविमट्ठा ण ते पढमकप्पिता ।। १४६५ ॥ अब्भंतरा तु अपमट्ठा अप्पसन्ना भवंति ते ।। १४६६ ॥ पैसत्थे ते वियाणेज्जा पसन्नतरका हि ते ॥ १४६७ ॥ [ १००- ३ वामपडलं ] [ १०० - १०३ सोलस वामा पाणहरा इच्चाइ ] अच्छीणि कन्ना संखा य हितयं णाभी कडी तधा । पस्सं संधितला सव्वे वामा पाणहरा भवे ॥ १४६९ ॥ हिययं १ बाहुसंधी य ३ कक्खा ५ हत्था ७ ककाडिका ८ । गोप्फा १० अक्खीणिकण्णा य १२ संखा १४ पादा य १६ सोलस || १४७० ॥ एते तु पीलिता सव्वे वामा धणहरा भवे । अपीलिता य उम्मट्ठा सोलसेव धणारा || १४७१ ॥ णपुंसका तु णिम्मट्ठा वामा सोवद्दवा मता । णंपुसके हि पावतरं फलं तेहि वियागरे ॥। १४७२ ॥ छ ॥ अंगुट्ठा ४ अंगुलीओ य २० बाला ३० णिम्मज्जिता तधा । तीसं तु साहा वामे अंगे एते वियागरे || १४७३ ॥ संखावामेसु एतेसु थीणा बूया उवद्दवं । बहुसाधारणं अत्थं एतप्पच्चयमादिसे || १४७४ ॥ पुरिसं च परिपुच्छेज्ज बहुसाधारणं वदे । महाजणं च पोसेति पेसेति य महाजणं ॥ इत्थि च परिपुच्छेज्ज बहुसाधारणं वदे । महाजणं च पोसेति पेसेति य महाजणं ॥ पुरिसस्सऽत्थविधं पुच्छे तं साधारणमादिसे । थिया अत्थविधं पुच्छे तं पि साधारणं वदे ॥ १४७७ ॥ १४७५ ॥ १४७६ ॥ १त्थो जयो भवे हं० त० ॥ २ वि यं वदे हं० त० ॥ ३ झरिकभुत्ताणं सं ३ पु० । झरिकपुत्ताणं सि० ॥ ४ पसण्णो व विया हं० त० ॥ ५ 'सण्णेतरा हं० त० विना ॥ ६ अत्र अक्षिणी कर्णौ च इति भिन्नपदविधाने अष्टादशाङ्गसंख्या भवति, अनिष्टा ह्यसौ, अतः 'अक्षिकर्णौ अपाङ्गौ' इत्यर्थं सम्भाव्य अक्खीणिकण्णा इति एकपदत्वेन स्थापितमस्ति, अत्रार्थे तज्ज्ञा एव प्रमाणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy