SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ८६-९५ दिसापडलं] णवमो अंगमणी णाम अज्झाओ १०९ बद्धस्स मोक्खं खेमं च संधि च जयमेव य । आरोग्गं जीवितं व त्ति वस्सारत्तो य उत्तमो ॥ १३७७ ॥ वस्सारत्तं च पुच्छेज्ज बूया वासमणागतं । पुरथिमे महामेहा महावासं करिस्सति ॥ १३७८ ॥ णटुं च परिपुच्छेज्जा अत्थि णटुं ति णिद्दिसे । णट्ठमाधारइत्ता य बूया णटुं पुरत्थतो || १३७९ ॥ कतिमि दिसं ति वा बूया पुरिमं ति वियागरे । धण्णं धणं ति पुच्छेज्ज धण्णं तेवं वियागरे ॥ १३८० ॥ जं किंचि पसत्थं सा सव्वमत्थि त्ति णिद्दिसे । [जं किंचि अप्पसत्थं च सव्वं णत्थि ति णिद्दिसे ॥ १३८१ ॥] 5 उवातं णिद्दिसे धण्णं दिसं बूया पुरत्थिमं । साधारणं वदे अत्थं थी-पुमंसस्सऽणागतं ॥ १३८२ ॥ जधा पुण्णामधेयेसु सव्वो अत्थो सुभा-ऽसुभो । एवमेतेसु पुरिमेसु सव्वं बूया अणागतं ॥ १३८३ ॥ अणागतेसु सद्दा जे पुव्वं संपरिकित्तिता । ते चेव सद्दा पुरिमाणं जाणे तुल्ले फलेण तु ॥ १३८४ ॥ ॥ पुरथिमाणि सम्मत्ताणि ॥ ८६ ॥ छ । [८७ सोलस पच्छिमाणि] 10 सोलस पच्छिमाणंगे अतिवत्ताणि जाणि तु । ताणि साधारणे अत्थे अतीते णर-णारिणं ॥ १३८५ ॥ अत्थलाभं जयं वा वि वद्धि वा जति पुच्छति । पच्छतो य तमत्थि त्ति सेसं णत्थि त्ति णिद्दिसे ॥ १३८६ ॥ पुरिसं च परिपुच्छेज्ज भातूणं पच्छिमो भवे । इत्थि च परिपुच्छेज्जा भगिणीणं पच्छिमा भवे ॥ १३८७ ॥ पुरिसत्थविधं पुच्छे पच्छतो त्ति वियागरे । G थिया अत्थविहं पुच्छे पच्छतो ति वियागरे ॥ १३८८ ॥ क कण्णं च परिपुच्छेज्जा भगिणीणं पच्छिमा भवे । पच्छिमं चेव भातूणं खिप्पं च लभते वरं ॥ १३८९ ॥ 15 गब्भं च परिपुच्छेज्ज णत्थि गब्भो ति णिद्दिसे । गम्भिणि परिपुच्छेज्ज वियाणं पच्छिमं वदे ॥ १३९० ॥ कम्मं च परिपुच्छेज्ज पच्छा कम्मं वियागरे । अप्पप्फलं बहुक्केसं णराणं कम्ममादिसे ॥ १३९१ ।। पवासौं पुच्छिते णत्थि पोसितो पच्छओ गओ । णिरत्थकं च तं बूया चिरायाऽऽगमणं वदे ॥ १३९२ ॥ बंधं पुच्छे ण भवति बद्धो खिप्पं च मुच्चति । भयं खेमं च संधि वा विग्गहो य णिरत्थको ॥ १३९३ ॥ रोगं मरणमणावुढेि आतवं सस्सवापदं । विप्पयोगं विवादं च सव्वमत्थि ति णिद्दिसे ॥ १३९४ ॥ 20 जीवितं जयमारोग्गं वस्सारत्तं सवासकं । णट्टिकं सस्ससंपत्ति सव्वं णत्थि त्ति णिद्दिसे ॥ १३९५ ॥ कतमि दिसं ति वा बूया पच्छिमं ति वियागरे । धण्णं धणं ति पुच्छेज्ज अधण्णं ति वियागरे ॥ १३९६ ॥ अप्पसत्थं च जं किंचि सव्वमत्थि त्ति णिद्दिसे । जं किंचि पसत्थं सा सव्वं णत्थि त्ति णिद्दिसे ॥ १३९७ ॥ वण्णतो कालगं बूया पच्छिमं दिसमादिसे । अप्पसत्थं वदे अत्थं अतीतं णर-णारिणं ॥ १३९८ । अतिवत्तेसु आदेसो जधा दिट्ठो सुभा-ऽसुभो । पच्छिमेसु वि एमेव फलं बूया सुभा-ऽसुभं ॥ १३९९ ॥ 25 अतिवत्तेसु जे सद्दा पुव्वं तु परिकित्तिता । पच्छिमेसु वि एमेव तुल्लत्थे फलतो वदे ॥ १४०० ॥ . ॥ पच्छिमाणि ॥ ८७ ॥ छ । [८८ सत्तरस दक्खिणा] जाणेव दक्खिणाणंगे ताणेव दक्खिणाणि तु । पुरिसत्थे पसत्थाणि णिद्दिसे दस सत्त य ॥ १४०१ ॥ सामोवातं वदे वण्णं दक्खिणं दिसमादिसे । वत्तमाणं सुभं अत्थं पुरिसाणं पवेदये ॥ १४०२ ॥ 30 दक्खिणेसु जधा दिट्ठो सव्वो अत्थो सुभा-ऽसुभो । दक्खिणेसु वि एमेव फलं बूया सुभा-ऽसुभं ॥ १४०३ ॥ छ । १ जीवितं अस्थि वस्सा हं० त० ॥ २ कतिमं हं० त० ॥ ३ चतुरस्रकोष्ठकान्तर्गतः पाठः सम्बन्धानुसारेणानुसन्धितोऽस्ति ॥ ४ हस्तचिह्नान्तगर्तमुत्तरार्द्धं हं० त० एव वर्तते ॥ ५ “सो पच्छिमे णस्थि हं० त० ॥ ६ पच्छितो गतो हं० त० विना । ७ पच्छिमेव तु एमेव सप्र० ॥ ८ दक्खिणेण तु सं ३ पु० ॥ ९ धण्णं हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy