SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १०४ __ अंगविज्जापइण्णयं [६३-७३ ठियामासवण्णजोणीपडलं वण्णं च परिपुच्छेज्ज सुक्किलो त्ति वियागरे । तधा आभिजणं पुच्छे सुक्कमाभिजणं वदे ॥ १२५२ ॥ जं किंचि पसत्थं तं सव्वमत्थि त्ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ १२५३ ॥ जधा पुण्णामधेयेसु आदेसो तु विधीयते । तधा सुक्केसु णातव्वं विसिट्ठतरकं फलं ॥ १२५४ ॥ कम्मं च परिपुच्छेज्ज सुक्कं कम्मस्स णिद्दिसे । संखिकं संखवाणियकं तधा वलयवाणियं ॥ १२५५ ॥ मणि-मुत्तवाणियं वा वि जं चऽण्णं सुक्किलं भवे । कम्मपुच्छाय णिद्देसे एवमादि फलं वंदे ॥ १२५६ ॥ तधा खेत्तं तधा वत्थु सव्वमत्थि ति णिद्दिसे । समे सद्दे य जाणेज्जो सुकिला जे भवंतिह ॥ १२५७ ।। सुक्को बहस्सती व त्ति चंदो व त्ति सणिचरो । बलाका बलदेवो त्ति मुकणंदवणं ति वा ॥ १२५८ ॥ संखो संखवलयं ति संखणाभि त्ति वा पुणो । तधा संखमलो व त्ति संखचुण्णं ति वा पुणो ॥ १२५९ ।। छुहा सेडि त्ति वा बूया चुण्णको त्ति पलेवगो । कडसक्कर त्ति वा बूया तधा णेलकितं ति वा ॥ १२६० ॥ दंतो सेडकणवीरो वा वासंति वासल त्ति वा । वेइल्लपुष्फिका जाती लाणी जूधिक त्ति वा ॥ १२६१ ॥ णवमालिका मल्लिका व त्ति चंपकालि त्ति वा पुणो । तेणसोल्लिक त्ति वा बूया सेडकफलिक त्ति वा ।। १२६२ ।। पुंडरीकं ति वा बूया सेडगद्दभकं ति वा । तधा सेडककंदो त्ति सिंधुवारो त्ति वा पुणो ॥ १२६३ ॥ दुद्धं दधि वा बूया तधा दधिसरो त्ति वा । णवणीतं ति वा बूया सतधोतं घतं ति वा ॥ १२६४ ॥ धोतकं मधुसित्थं ति जोण्हा धवलपडो त्ति वा । दंतो त्ति दंतचुण्णो त्ति रयतं मुत्तिकं ति वा ॥ १२६५ ।। जं चऽण्णं एवमादीयं सज्जीव-ऽज्जीवकं भवे । सुक्किलं ति सुए सद्दे सुक्किलस्स तु तं समं ॥ १२६६ ॥ तधा सुक्कपडीभागे णक्खत्ते देवते तधा । पुप्फे फले वा देसे वा णगरे गाम गिहे वि वा ॥ १२६७ ॥ पुरिसे चतुष्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लये यावि परिसप्पे तधेव य ॥ १२६८ ॥ पाणे वा भोयणे वा वि आसणे सयणे तधा । वत्थे आभरणे यावि भंडोवगरणे तधा ॥ १२६९ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १२७० ॥ 20 एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ || १२७१ ॥ ॥सुक्कवण्णपडीभागा ॥ ५४ ॥ छ । [५५-६२ वेण्णपडीभागपडलं] अब्भंतरं अवंगे उ अक्खीणं बे विणिद्दिसे । एते पंडुपडीभीगे अब्भंतरफले वदे ॥ १२७२ ॥ तधा णीलपडीभागा अप्पसत्थे वियागरे । दढाणं पडिपक्खा जे णपुंसकफला उ ते ॥ १२७३ ॥ दस कण्हपडीभागे णिम्मद्वेसु वियागरे । बालेयेसु सव्वेसु पुच्छिते ण प्पसस्सते ॥ १२७४ ॥ ॥ वण्णपडीभागा ॥ ५५-६२ ॥ छ । 25 [६३-७३ ठियामासवण्णजोणीपडलं] सचे ज्जाव ठियामासा बाहिरप्पडिरूविगा । जो जस्स वण्णपडिरूवो वण्णं तं तेण णिदिसे ॥ १२७५ ॥ कण्हेण कण्हं जाणीया णीलकं णीलकेण य । रत्तेण रत्तं जाणीया पीतकेण य पीतकं ॥ १२७६ ॥ 30 सेतेण सेतं जाणीया पंडुमेव य पंडुणा । मेचकं मेचकेणेव ठियामासं वियागरे ॥ १२७७ ।। १ भवे हं० त० विना ॥ २ मकणं हं० त० ॥ ३ पइल सप्र० ॥ ४ जाती णाली जू सि० ॥ ५ वण हं० त० ॥ ६ धातकं हं० त० विना ॥ ७ सते हं० त० विना ॥ ८ सुक्ल प हं० त० ॥ ९ अत्रेदमवधेयम् एतद् वण्णपडीभागपडलं अग्रेतनं च ठियामासवण्णजोणीपडलं कथञ्चित् समानविषयकमिति मिश्रीभावेन तव्यावर्णनमत्र दृश्यते । अत एवात्र पटलद्वये द्वारसाकर्यमपि वर्तते । कतिचिद्वारापरामर्शस्त्वत्र सुगमत्वात् सम्भाव्यते । द्वारक्रमभङ्गः पुनर्ग्रन्थकृदिच्छामनुवर्तत इति ॥ १० णं चेव णि हं० त० ॥ ११ भागं अब्भंतरफलं हं० त० विना ॥ १२ 'भागो हं० त० विना ॥ १३ "भागा हं० त० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy