SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ९६ अंगविज्जापइण्णय [३२ दुवे मज्झिमाणंतरजहण्णसाधारणाणि साधारणम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥ १०५० ॥ पुरिसे चतुप्पदे चेव पक्खिम्मि उदगेचरे । कीडे किविल्लये वा वि परिसप्पे तधेव य ॥ १०५१ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ १०५२ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १०५३ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ।। १०५४ ॥ ॥ उत्तममज्झिमसाधारणाणि (सम्मत्ताणि) ॥ २९ ॥ छ । _ [३० दुवे मज्झिममज्झिमसाधारणाणि] साधारणा तु अंगम्मि मज्झे मज्झाणमेव तु । ठाणा दुवे पसस्संते सोभणं तेसु णिद्दिसे ॥ १०५५ ॥ मज्झिमाणुत्तमाणं च फलं साधारणं सुभं । मज्झे साधारणाणं पि तमेव फलमादिसे ॥ १०५६ ॥ जे सद्दा मज्झिमा वुत्ता उत्तमाणंतरा य जे । ते वामिस्सा उदीरंता मज्झसाधारणे समा ॥ १०५७ ।। साधारणम्मि णक्खत्ते जं चेतेसं समुत्तरं । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १०५८ ॥ ॥ मज्झिममज्झिमसाधारणाणि (सम्मत्ताणि) ॥ ३० ॥ छ । 10 15 [३१ दुवे मज्झिमाणंतरमज्झिमसाधारणाणि] मज्झिमाणंतराणं च मज्झिमाणं च वक्खणा । मज्झे साधारणा वुत्ता मज्झिमत्थे पसस्सते ॥ १०५९ ।। एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं किंचि पसत्थं सा मज्झिमत्थे पसस्सते ॥ १०६० ॥ पुरिसं इत्थि च अत्थं वा कण्णं गब्भं च गब्भिणि । कम्मं पवासं पावासिं बंधं मोक्खं भया-ऽभयं ॥ १०६१ ॥ रोगा-ऽऽरोगं च मरणं च जीविता वाधिकं तधा । वासारत्तमणावुढेि वासं वा वि अपातपं ।। १०६२ ।। सस्सवापत्ति-संपत्तिं णटुं णट्ठस्स दंसणं । खेत्तं वत्थु धणं धण्णं खग्गं चम्मं संवम्मकं ॥ १०६३ ।। जधुद्दिटुम्मि एतम्मि पसत्थं जत्तियं भवे । मज्झिमाणंतरं सव्वं अप्पसत्थं हि णत्थि य ॥ १०६४ ॥ जे सद्दा मज्झिमा वुत्ता मज्झिमाणंतरा य जे । ते वामिस्सा उदीरंता मज्झिमाणंतरे समा ॥ १०६५ ॥ साधारणम्मि णक्खत्ते जें चेतेसं समुत्तरं । तं सव्वमणुगंतूणं ततो बूयांगचिंतओ ॥ १०६६ ।। ॥ मज्झिमाणंतरमज्झिमसाधारणाणि सम्मत्ताणि ॥ ३१ ॥ छ । 20 25 [३२ दुवे मज्झिमाणंतरजहण्णसाधारणाणि] मज्झिमाणंतराणं च जहण्णाणं च अंतरा । मज्झे साधारणा वुत्ता गोप्फा तेसु ण सोभणं ॥ १०६७ ।। एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्थं सा जहण्णं सव्वमादिसे ॥ १०६८ ॥ पुरिसादीकाणि वत्थूणि पवित्ताणि तु जाणिह । ताणि खेत्तप्पधाणाणि जहण्णाणि वियागरे ॥ १०६९ ॥ मज्झिमाणंतरा सद्दा जहन्ना जे य कित्तिया । ते वामिस्सा उदीरंता जधन्ना समका भवे ॥ १०७० ।। साधारणम्मि णक्खत्ते देवते पणिधिम्मि य । [पुप्फे फले व देसे वा णगरे गाम गिहे वि वा ॥ १०७१ ॥] साधारणम्मि णक्खत्ते जं चेतेसं समुत्तरं । तं सव्वमणुगंतूणं ततो बूयांगचिंतओ ।। १०७२ ।। ॥ मज्झिमाणंतरजहण्णसाधारणाणि सम्मत्ताणि ॥ ३२ ॥ छ । 30 १ रणा तहा हं० त० ॥ २ च चक्खुणा हं० त० ॥ ३ सचम्मकं सप्र० ॥ ४ जओदिटुंसि एयम्मि हं० त० ॥ ५ जं वत्तो से समु सं ३ पु० सि० । जं वुत्ता से समुहं० त० ॥ ६ पतताणि हं० त० विना ॥ ७ उत्तरार्धं सर्वासु प्रतिषु नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy