SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ९४ 5 अंगविज्जापइण्णयं [२८ दस जहण्णाणि [२६ चोद्दस मज्झिमाणि] मज्झिमाणि पवक्खिस्सं चोद्दसंगे जधा तधा । जत्तु १ थणंतर २ हिययं ३ उदरं वा वि जाणिया ४ ॥ ९९७ ॥ अंसा ६ बाहू ८ पबाहू य १० हत्था १२ हत्थतला तधा १४ । चोद्दसेताणि जाणीया मज्झिमत्थे पसस्सते ॥ ९९८ ।। एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्थं सा मज्झिमत्थं वियागरे ॥ ९९९ ॥ पुरिसं इत्थि च अत्थं च कण्णं गब्भं च गब्भिणि । कम्मं पवासं पावासिं बंधं मोक्खं भया-ऽभयं ॥ १००० । संधि जयमारोग्गं जीवितं आतुरं खमं । वासारत्तं च वासं च सस्सं णट्ठस्स दंसणं ॥ १००१ ॥ खेत्तं वत्थु मणि दंडं छत्तं खग्गं तधेव य । जं किंचि पसत्थं सा मज्झिमं ति वियागरे । १००२ ।। अपातपमणावुद्धि सस्सवापत्तिमेव य । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ १००३ ॥ धण्णं धणं ति पुच्छेज्जा मज्झिमं ति वियागरे । समे सद्दे य जाणेज्जो मज्झिमा जे भवंतिह ॥ १००४ ॥ बंधित्ता मज्झिमा अंगे जे सद्दा तेसु कित्तिया । एतेसु वि तधा चेव मज्झिमेसु वियागरे ॥ १००५ ॥ णक्खत्ते मज्झजोगम्मि देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥ १००६ ॥ पुरिसे चतुप्पदे चेव पक्खिम्मि उदकेचरे । कीडे किविल्लिये वा वि परिसप्पे तधेव य ॥ १००७ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ १००८ ।। लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १००९ ।। एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १०१० ॥ ॥ मज्झिमाणि (सम्मत्ताणि) ॥ २६ ॥ छ । 15 20 [२७ चोद्दस (बारस) मज्झिमाणंतराणि] मज्झिमाणं तु पडिवक्खा मज्झिमाणंतराणिह । उत्तमे अप्पसत्थाणि मज्झिमत्थे पसस्सते ॥ १०११ ।। कडी कडियपस्साणि वत्थी सीसं समेहणं । वसणा ऊरू य जंघा य मज्जिमाणंतराणिह ॥ १०१२ ॥ मज्झिमेसु जधा दिट्ठो अत्थो तत्तो अणंतरं । मज्झिमाणंतराणं पि फलं बूया सुभासुभं ॥ १०१३ ।। जे सद्दा मज्झिमा उत्ता तेसिं साराणुमायिकं । मज्झिमाणंतराणं पि समे सद्दे तु कप्पये ॥ १०१४ ।। ॥ मज्झिमाणंतराणि (सम्मत्ताणि) ॥ २७ ॥ छ । [२८ दस जहण्णाणि] 25 अंगुट्ठा २ पादपण्हीओ ४ जंघा ६ गुप्फा तधेव य ८ । दसेताणि जहण्णाणि पादाण ९ हितयाणि या १० ॥ १०१५ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्थं सा जहण्णं सव्वमादिसे ॥ १०१६ ॥ पुरिसं इत्थि च अत्थं च कण्णं गब्भं च गब्भिणि । कम्मं पवासं पावासिं बंध-मोक्खं भया-ऽभयं ॥ १०१७ ।। संधि च विग्गहं चेव पेस्सं जय-पराजयं । रोगा-ऽरोगं च मरणं च जीवितं वाधितं तधा ॥ १०१८ ।। वस्सारत्तमणावुट्टि वासं वा वि अपातपं । सस्सस्स वापदि संपदि च णटुस्स दंसणं ॥ १०१९ ॥ 30 खेत्तं वत्थु मणि दंडं खग्गं चम्मं सवम्मगं । धणं धण्णं च छायं च जं चऽण्णं सव्वमादिसे ॥ १०२० ॥ जं किंचि पसत्थं सा सव्वं णत्थि त्ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं अत्थि त्ति णिदिसे ॥ १०२१ ।। १ परित्ता मज्झिमा अण्णे जे हं० त० ॥ २ पादाणा (णी) हि सि० विना ॥ ३ खग्गधम्मस्सवस्सगं सं ३ पु० । खग्गचम्मस्सचम्मगं हं० त० । खग्गधम्मसवम्मगं सि० ॥ ४ च जातं च सं ३ पु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy