________________
एगूणतीसइमं सेवितविभासापडलं ]
अट्टमो भूमीकम्मऽज्झाओ
५३
जुणं तु फुडितं खंडं भग्गं दट्ठे च सेवति । मरणं हाणि च जाणि च सयणे एरिसे वदे ॥ २९ ॥ सुक्ककट्ठेसु झामेसु तुस - रोम - णहेसु य । सत्थावरणेसु संविट्ठे हाणि मा चेव णिद्दिसे ॥ ३० ॥ जधुत्तं आससा ये आसणाणं गुणा ऽगुणा । सयणेसु वि तधा जाणे गुण-दोसं सुभा - सुभं ॥ ३१ ॥ महासारं मज्झिमं च अट्ठमं सयणं विदु । अवेक्ख सम्मं नेमित्ती अत्थं इह वियागरे ॥ ३२ ॥ णिवण्णो पुरिसो र्पुच्छे पुण्णाम थी - णपुंसके । दीणोदत्तं वियाणित्ता विभत्तीय वियागरे ॥ ३३ ॥ णिवण्णा महिला पुच्छे पुण्णाम-त्थी - णपुंसके । दीणोदत्तं वियाणित्ता विभत्तीय विआगरे ॥ ३४ ॥ अपुमं णिवण्णो पुच्छे पुण्णाम-थी- णपुंसके । दीणोदत्तं वियाणित्ता विभत्तीय विआगरे ।। ३५ ।। तिविधेण य णामेणं दीणोदत्तविधीहि य । सारतो य विदित्ताणं सयणं अत्थमादिसे || ३६ ॥ समाधिते आसणम्मि णिवणं उज्जुमभिमुहं । णिव्वुत्तं च उदत्तं च सव्वत्थेसु पसस्सते ॥ ३७ ॥ अचलं सममकुचितं अणुक्खित्तेकपादकं । अविच्छुद्धेहिं गत्तेहिं णिवण्णं संपसस्सते ॥ ३८ ॥ चलं विच्छुद्धगत्तं वा विसमं चलितपादकं । उक्कुडुतं संकुचितं णिवण्णमसमाहितं ॥ ३९ ॥ अद्धप्पसारितं दीणं तिरिच्छाणमणुज्जुगं । णिवण्णमत्थहाणी य णिद्दिसे असुहावहं ॥ ४० ॥ णिवण्णेसु तु एतेसु सयणेसु तु भागसो । पसत्थमप्पसत्थं च फलं बूया विभागसो ॥ ४१ ॥ पसत्थेसु तु एतेसु अप्पसत्थं ण णिद्दिसे । अप्पसत्थेसु सव्वेसु पसत्थं णेव णिद्दिसे ॥ ४२ ॥ [ ॥ णिवण्णविभासापडलं ॥ २८ ॥ छ ॥]
[ एगूणतीसइमं सेवितविभासापडलं ]
बारसेव णिवण्णाणि इति वृत्ताणि भागसो । सेविताणि तु बत्तीसं पवक्खामऽणुपुव्वसो ॥ १ ॥ पुरिमं १ पच्छिमं चेव २ दक्खिणं ३ वाममेव य ४ । [वि] दिसासु चउरो भूया ८ उद्धं ९ हेट्ठा १० य ते दस ॥ २ ॥ सजीवं सेवितं चेव तिरिक्खं देव माणुस ११ । अजीवं सेवितं वा वि जोणीहिं तिविधं भवे ॥ ३ ॥ पाणजोणी-मूलजोणी- धातुजोणीगतं तथा । अजीवं सेवितं तिविधं १२ एवमेते दुवालसा ॥ ४ 11 सेवितं अत्थजोणीय १३ धम्मजोणीय सेवितं १४ । कामजोणीय १५ मोक्खे य १६ सेवितं सोलसं भवे ॥ ५ ॥ थीणामं सेवितं अंगे १७ पुण्णामं च १८ णपुंसकं १९ । आहारो २० तध णीहारो २१ दढं च २२ चलमेव य २३ ॥ ६ ॥ सुद्धं २४ किलिट्ठ २५ णिद्धं वा २६ दुक्खं वा तध सेवितं २७ ।
20
25
पुण्णं २८ तुच्छं व विष्णेयं २९ जघण्णु ३० त्तम ३१ मज्झिमं ३२ ॥ ७ ॥ एवेस सेवितविही बत्तीसतिविधो भवे । विण्णेयो पविभागेण पैंसत्थो १ णिदितो तधा २ ।। ८ ।। सद्दे १ रूवे २ रसे ३ गंधे ४ फासे ५ य तध सेविते । इंदियत्थेसु पविभत्तो संगहेण तु पंचधा ॥ ९ ॥ चक्खुणा १ तध सोतेण २ णासता ३ तध जिब्भया ४ । तया ५ विचेट्टणा चेव ६ सेवितं छव्विधं भवे ॥ १० ॥ इति इंदियवापण्णा विण्णेयं कायचेट्टया । बुद्धी - मतिविचारेण सेविताणि विभावये ॥ ११ ॥ एवं समास-वासेहिं सेवितं पडिपेक्खितं । पुच्छकस्स त णेमित्ती अप्पणो य विआगरे ॥ १२ ॥ तज्जातपडिरूवेण ततो अत्थं वियागरे । धम्मोपायविसेसेहिं जधुत्तं पुव्ववत्थुसु ॥ १३ ॥
१ जोणि सप्र० ॥ २ च रुयणे हं० त० विना ॥ ५ आससाणं हं० त० विना ॥ ६ पुच्छे थीणामत्थे णपुं हं० त० ॥ ९ विसुद्ध हं० त० ॥ १० पायवं हं० त० ॥ १२ णुच्छकं हं० त० ॥ १३ पसत्था सप्र० ॥ त० ॥ १५ अप्पाणाय हं० त० ॥
३ सामेसु हं० त० विना ॥ ४ संविद्धे हं० त० विना ॥ सप्र० ॥ ७ उज्जमति सुहं हं० त० ॥ ८ क्खित्तेयपायवं
११ उक्कुदुद्दितं हं० त० । उक्कुटुदित्तं सं ३ पु० सि० ॥ १४ सि० विनाऽन्यत्र - इंदियधापण्णा सं ३ पु० । इंदियहापण्णा हं०
Jain Education International
10
15
For Private & Personal Use Only
30
www.jainelibrary.org