________________
पडलं] अट्ठमो भूमीकम्मऽज्झाओ
३७ उदत्ते आसणे पुच्छे उदत्ता अत्थसंपदा । मज्झा य मज्झिमे वद्धी हीणे हीणं पवेदये ॥ २३ ॥ उदत्ते सयणे पुच्छे उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा वद्धी हीणे हीणं च णिद्दिसे ॥ २४ ॥ जाणम्मि ठितो पुच्छे उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा वद्धी हीणे हीणं च णिद्दिसे ॥ २५ ॥ उदत्तम्मि य देसम्मि आमासे पेक्खितम्मि य । उदत्तम्मि य पुच्छंते उक्कट्ठा अत्थसंपदा ॥ २६ ॥ मज्झिमेसु य एतेसु मज्झिमा अत्थसंपदा । हीणेसु हीणं जाणेज्जा अत्थसिद्धि विभागसो ॥ २७ ॥ उत्तमेण सरीरेण वत्थेणाऽऽभरणेण य । < उदत्तमत्थं पुच्छेज्ज अत्थसिद्धि वियागरे ॥ २८ ।।। दीणेण सरीरेण वत्थेणाऽऽभरणेण य । दीणो अत्थं च पुच्छेज्ज अत्थहाणि से णिद्दिसे ॥ २९ ॥ वंदमाणो य पुच्छेज्ज सैक्कतं गारवेण य । बहुमाणं च पुच्छेज्जा अत्थसिद्धि से णिद्दिसे ॥ ३० ॥ अवंदंतो य खिज्जतो असक्कारेण हीलया । पुच्छे अबहुमाणेणं अत्थहाणि पवेदये ॥ ३१ ॥ ठिते उदत्ते देसंसि सुट्टितम्मि य पुच्छिते । अत्थस्स संपयं बूया चले थाणे चलं वदे ॥ ३२ ॥ अमणुण्णम्मि देसम्मि णिरुद्ध असुगंधि य । पुच्छे ठितो दढं जो तु अप्पसत्थं दढं वदे ॥ ३३ ॥ अरहस्सेसु विणासं तधा य असुयीसु य । णिरुद्धं सण्णिरुद्धं वा देसे ठाणेहिं णिद्दिसे ॥ ३४ ॥ चले थाणे चलो अत्थो पसत्थो णिदितो वि वा । दुट्ठिते दुट्ठितो अत्थो सुट्ठिते य धुवो भवे ॥ ३५ ॥ गच्छंतो जति पुच्छेज्जा अत्थं खलु सुभा-ऽसुभं । अप्पसत्थो भवे अत्थो पसत्थं णाभिणिद्दिसे ॥ ३६ ॥ पवासं णिग्गमं वा वि विप्पयोगं च जं तथा । विसंजोगं च गच्छंते पुच्छिते अभिणिद्दिसे ॥ ३७ ।। 15 परिसक्कंतो व पुच्छेज्जा अत्थं जति सुभाऽसुभं । पसत्थस्स असंपत्ती अप्पसत्थं पवेदये ॥ ३८ ॥ अपत्थद्धे य पुच्छंते अत्थो स-परसंसितो । उदत्तापस्सये लाभो अणुदत्ते विपज्जओ ॥ ३९ ॥ उम्मत्तो जति वा मत्तो अत्थं तु परिपुच्छति । परस्संतं परस्सत्थ णिद्दिसे परसंतियं ॥ ४० ॥ पुच्छिते पुरतो उज्जु अत्थं बूया अणागतं । वत्तमाणं च पस्सेसु अतिक्कंतं च पट्ठितो ॥ ४१ ॥ अभिमुहे पुच्छितम्मि अणुलोमा अत्थसंपया । तिरिच्छीणे विविधा सा तु पराहुत्ता परम्मुहे । अणुट्ठितो वा पुच्छेज्जा ठितो वा पुरतो समं । अच्चाइकं सुभं अत्थं णिद्दिसे स अणागतं ॥ ४३ ॥ समाणयंतो गत्ताणि उण्णमंतो व पुच्छति । उण्णामेण य पुच्छेज्जा सुभे सऽत्थे पवेदये ॥ ४४ ॥ विलिंपतो य गत्ताणि ओणमंतो य ओणतो । विणमंतो चलो पुच्छे अत्थहाणिऽस्स णिदिसे ॥ ४५ ॥ पुच्छंतो अप्पणामंतो अवकरिसेंतो व पुच्छति । णीहारं वा करेमाणो पुच्छे हाणि स णिद्दिसे ॥ ४६ ॥ गेण्हंतो उवणा तो उवसकंतो तधेव य । आहारं च करेमाणो पुच्छे वद्धि स णिद्दिसे ॥ ४७ ॥ 25 कासंतो णिट्ठभंतो वा णिस्सिघंतो व पुच्छति । छड़ेंतो [वा] णिमिल्लंतो अलाभं हाणिमादिसे ॥ ४८ ॥ अभिहटुं च पुच्छेज्जा १ चुंबिता-ऽऽलिंगितेहि य । अतिमासे च गुज्झाणं थीलाभो दव्वसंपया ॥ ४९ ॥ णिकुंचिमट्टि करेमाणो पुच्छे उक्कुडुको पि वा । मिच्छा जतं विवादेणं अत्थहाणि से णिद्दिसे ॥ ५० ॥ मुत्तं पुरिसं वातं वा उस्सासेंतो व पुच्छति । पयलायंतो वियंभंतो अत्थाणिऽस्स णिद्दिसे ॥ ५१ ॥ भंडमाणो वे संभंतो रोवंतो वा वि पुच्छति । दुम्मणो उप्पुतो रुट्ठो अप्पसत्थं स णिद्दिसे ॥ ५२ ॥ 30 पाणजोणिगतं गब्भं सक्कारंगारपूयितो । अत्थं पयाणगमणं पुच्छतोऽस्स वियागरे ॥ ५३ ॥
१ वण्णेणा हं० त० ॥ २ <Do एतच्चिह्नमध्यगते उत्तरार्द्ध-पूर्वार्द्ध हं० त० न स्तः ॥ ३ सकतं हं० त० । ४ 'माणे य पु हं० त० ॥ ५ सि हं० त० ॥ ६ देसम्मि हं० त० सि० ॥ ७ असुगम्मियं हं० त० सि० ॥ ८ ‘स्सऽत्थं सि० ॥ ९ उज्जं हं० त० । अज्जं सं ३ पु० सि० ॥ १० धो से तु पराहुत्ते परम्मुहो सं ३ सि० । 'धो सो तु पराहुत्तो परम्मुहो हं० त० ॥ ११ उत्ताणि हं० त० ॥ १२ सीलाभो हं० त० ॥ १३ णिकुंठिमढेि हं० त० विना ॥ १४ जुत्तं हं० त० ॥ १५ “हाणिं स णि' हं० त० ॥ १६ व सोभंतो हं० त० सि० ॥ १७ दुमुणो उजुतो रुद्धो हं० त० ॥ १८ गब्भसंगारंगा' हं० त० ॥ १९ पुच्छंतोऽस्सा विया' सं ३ पु० सि० । पुच्छतो सा विया हं० त० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org