SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ परिक्खापडलं ] अट्टमो भूमीकम्मऽज्झाओ एगग्गम्मि य अप्पाणे सुत्तत्थेण वियागरे । पइलाभं थिया बूया भज्जालाभं नरस्स उ ॥ पुत्तलाभऽत्थलाभं च वत्थलाभं नरस्स वा । सव्वेसामेव इट्ठाणं विद्धि लाभं च णिद्दिसे ॥ चोलोपणयणं गोदाणं जगयाणं छणुसयं । [प]र्वसियाऽऽगमणं वा वि भज्जा - पुत्तसमागमं ॥ इहिं संगमं वा वि सव्वत्थाणं च आगमं । एवमाई उ जं सव्वं एगग्गे अप्पणि वदे ॥ एवं अप्पणि एकग्गे सव्वमिट्टं सुभं भवे । अप्पसत्थमणिटुं वा सव्वं णत्थि त्ति णिद्दिसे १० ॥ ४६ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ अत्तभावपरीणामं एवं दसविहं विदू । सम्मं समणुगंतूणं तओ बूया सुभा - ऽसुभं ॥ ४७ ॥ पिम्मा १ पडिणिवेसा वा २ आगमा ३ दुव्विभाविया ४ । अत्थे दुरुवदिट्ठे वा ५ पंचधा णाभिजाइ ॥ ४८ ॥ ॥ अत्तभावपरिक्खा णामं पडलं सम्मत्तं ॥ ४ ॥ छ ॥ [ पंचमं णेमित्तमुपधारणापडलं ] छिण्णासे[5]कयदोसे विंदू सव्वत्थसाधए । जिइंदिए जुत्तजोगे स णिमित्तं वियागरे ॥ १ ॥ असाहसे अरभसे अलद्धे अणसूयके । समिक्खकारी कालण्णू मियवक्के अवत्थि ॥ २ ॥ लाभा - लाभे सुहे दुक्खे जीविए मरणे तधा । महप्पाणविसेसी य सहसा ण वदे उ जो ॥ ३ ॥ पभावणा पवयणस्स आयरियगुणदीवणा । तित्थ- प्पवयणहेऊ वा पंबूया जो वियक्खणो ॥ ४ ॥ विसयाणमंगिंधी य सुदितत्तदरिसणो । बूया अमूढो णेमित्ती चक्कवट्टि पि पत्थिवं ॥ ५ ॥ एवं गुणसमायुत्तो जुत्तो विणएण भासइ । णिमित्तजायमधीतित्ता ण विऊसयते कया ॥ ६ ॥ जं दिसं च विपक्खिज्ज ततो लक्खणमादिसे । पडिरूवाणि विण्णाय तण्णिभोवणिभाणि या ॥ ७ ॥ जं च वायमुदीरिज्जा तं सद्दमवधारये । अणन्नचित्तो थिमिओ तओ भवइ लक्खणं ॥ ८ ॥ आमास - सद्द-रूवेहिं तँतो लक्खणमादिसे । सयाहिजुत्तो णेमित्ती आदीसंतो ण मुज्झइ ॥ ९ ॥ अप्पणी बाहिरे चेव सम्मं समुपलक्खिअ । अंतरंगसमुत्थेहिं बाधिरंगविधीसु य ।। १० ।। अणागयमइक्कतं संपयं च वियागरे । अणाइलो णिव्विसंको विसत्थो लक्खणं वदे ॥ ११ ॥ ।। नैमित्तमुपधारणापडलं ॥ ५ ॥ छ ॥ Jain Education International १३ [छट्टं आसणऽज्झाओ पडलं ] ठाणा - Sठाविसेसेणं आसणाभिग्गहेसु य । उपविट्ठाणि बत्तीसं कित्तस्सं विभागसो ॥ १ ॥ णेमित्तियस्साऽऽसणम्हि पुच्छकस्स य आसणे । उपविट्ठाणि बत्तीसं ईक्किक्कम्मि विभावए ॥ २ ॥ गिहप्पविट्टे सक्कारं थी पुमं वा वि युजइ । आसणेण य छंदेति वियत्तेण णिवेसह ॥ ३ ॥ सणं वा पिण्णत्तं पेंडिविक्खिज्ज अप्पणा । अव्वग्गमणसो णेमित्ती बत्तीसविधिसंथियं ॥ ४ ॥ अभितरं व १ मज्झे वा २ बहिं वा संपकप्पियं ३ । णीयं ४ समं वा अण्णेणं ५ आसणं णिप्पकंपियं ६ ॥ ५ ॥ संथाणओ य ७ सारओ य ८ जहण्णु९त्तम १० मज्झिमं ११ । समग्ग१२ मसमग्गं वा १३ अभिण्णं १४ भिण्णमेव वा १५ ॥ ६ ॥ For Private & Personal Use Only १ वसित्तागम हं० त० ॥ २ सव्वं सव्वाणगंतूणं हं० त० विना ॥ ३ विज्जं सि० ॥ ४ जईदिए जत हं० त० विना । 'जइंदिए' यतेन्द्रियः ॥ ५ असहासे हं० त० विना ॥ ६ कालयण्णू हं० त० विना ॥ ७ णविएसी हं० त० ॥ ८ पभूया हं० त० विना ॥ ९ मगेधी हं० त० ॥ १० सुहदरि सि० ॥ ११ एस पुण समा सं ३ पु० । एसो पुण समा सि० ॥ १२ विदूसतए कयि हं० त० विना ॥ १३ जइ संधविपि हं० त० ॥ १४ नेउ ल हं० त० विना ॥ १५ आसत्तो ण हं० त० ॥ १६ लक्खड़ हं० त० विना ॥ १७ मुत्थे य बाहिरंग हं० त० विना ॥ १८ मित्तिमु हं० त० ॥ १९ णविसेसण्णू हं० त० ॥ २० 'इस्सामि वि हं० त० ॥ २१ एकक्वम्मि हं० त० विना ॥ २२ जुंजइ हं० त० ॥ २३ पडिदिक्खि हं० त० ॥ २४ सम्मं हं० त० विना ॥ 5 10 15 20 25 www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy