________________
धर्मपरीक्षा-श्लोकानुक्रमणिका
३८१
१३॥६६
इन्द्राभिधाने विजिते १६।१०२ इभारातिरिव
८1८० इमामनीक्षमाणः ११।४८ इयं कथं दास्यति ७।९१ इह ददासि
६।९३ इह दुःखं नृपादिभ्यः १९५५ इहास्ति पुण्डरीकाक्षः १०११ इहाहिते हितं ९।९५ ।
उपसर्गे महारोगे उपाध्यायपदारूढः उपायविविधैः उपेत्य ते योजन उपेत्योपवनं उपेन्द्रेण ततः उरगश्चितुरः उष्णमरीचौ तिमिर
१४।७२
८1८९ १०१५१ १३॥३१
२।११ ७८८
ईक्षमाणः पुरः ५।३५ ईदृक्कर्मकरे १०॥३४ ईदृशस्य कथं ११२८ ईदृशं हृदि
१७।८९ ईदृशः प्रक्रमः १२।५२ ईदृशो ऽयं पुराणार्थः १५।५७ ईदृशो वः १३।३७ ईदृश्यः सन्ति
५।२६
ऊचुस्ततो द्विजाः १६१४६ ऊचे चरेण्यः
१११९३ ऊचे पवनवेगः १७१३, १८।८६ ऊधिोद्वार
१७१७० ऊर्वीकृतकरं
२।६ ऊर्वीकृतमुखस्य
२०१५ ऊर्वीकृतमुखः ५॥३८
इति निगद्य ६८६, ६।९० । इति निशम्य
६२८९ इति वचनमनिन्द्यं २०१८६ इति वचः
६।९२ इति विप्रवचः श्रुत्वा ४।३९ इत्थममुं निगदन्तं ५।९२ इत्थमेकेन
६६५ इत्थं कामेन ११०६४ इत्थं तया समं ११७१ इत्थं तयोर्महा ९।३२ इत्थं तासु वदन्तीषु ९७७ इत्थं धराधिपाः १८।६० इत्थं न यः सत्यं १०.९७ इत्थं नरो भवेत् ७.२३ इत्थं निरुत्तरीकृत्य १५।२ इत्थं नैको ऽपि १२।३३ इत्थं महान्तः १६१९३ इत्थं रक्तो मया
५७६ इत्थं वज्रानलेनेव ७।५५ इत्थं शोकेन
८।६८ इत्थं स हालिकः
८।४४ इत्थं सुचन्दन
८1७३ इत्यन्यथा पुराणार्थः १५।४६ इत्यादिजनवाक्यानि ३१६५ इत्यादिसकलं
६।२० इत्युक्तः खेचरः
१०.५० इत्युक्त्वावसिते
४।३४ इदं कथं सिध्यति ७१८४ इदं पश्यत मूर्खत्वं ९५४ इदं प्रयत्नान्निहिता- १९।१०० इदं मया वः १२।९२ इदं वचनं
१५।८९ इदं वचस्तस्य
८।९२ इदं व्रतं द्वादश १९९७ इदानीं तन्वि
६।३८ इदानीं मानसे १०१३० इदानीं श्रूयतां १०१५२,१२।३४
ऋक्षी खरीति ऋक्षी निगदिता ऋक्ष्या खरी ततः ऋषिरूपधरः ऋषीणां वचसा
९।२५ ९।३० ९।२८ १३।३ १४|४१
उक्तं पवनवेगेन उक्तो मन्त्री ततः उक्त्वेति मस्तक उक्त्वेति वायुः उत्क्षिप्तां पार्थिवः उत्क्षिप्यन्ते कथं उत्तीर्य सागर उत्थाय पात्रमादाय उत्थाप्य स मया उत्फुल्लगल्लमालोक्य उत्सर्पिण्यवसपिण्यो उदक्यया तया उदरान्तःस्थिते उद्दालकर्षिः सुर उपवासं विना उपवासेन शोष्यन्ते उपविष्टस्तरोः
३०३७ ८।२४
२१८४ १११९४ १८१३९ १६।१२
७.६४ १४।२८ १६॥३८
९।६९ १८४ १४।७३ १०॥३६ १४।९२ २०११८ २०१६ १३।२१
एक एव यमः एकत्र वासरे एकत्र सुप्तयोः एकत्रावसिते एकदी निचिक्षेप एकदा जनकस्यासो एकदा निवारण एकदा धर्मपुत्रेण एकदा परिणीतापि एकदा यतिना एकदा रक्षणाय
११०६५ १०७९ १४५६ ९।२० ९।२६
४।९ ८.५१ १३१७ १४॥३८ १४/७१ १५।७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org