SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा - १२ विध्यन्तोभिर्जनं सर्व कटाक्षेक्षणमार्गणैः । न यस्य विध्यते चेतस्तं देवं ' नमत त्रिधा ॥ १९ ॥ युग्मम् । विहाय पावनं योगं शंकरः शिवकारणम् । शरीराधंगतां चक्रे पार्वतीं येने भाषितः ॥ २० विष्णुना कुर्वतादेशं यदीयं सुखकाङ्क्षिणा । अकार हृदये पद्म गोपीनख विदारिते ॥२१ दृष्ट्वा दिव्यवधूनृत्यं ब्रह्माभूच्चतुराननः । वृत्तं तृणमिव त्यक्त्वा ताडितो येने सायकैः ॥२२ दुर्वारंर्मार्गणैस्तीक्ष्णैर्येनाहृत्य पुरंदरः । सहस्रभगतां नीतः कृत्वा दुष्कीर्तिभाजनम् ॥२३ शासिताशेषदोषेण सर्वेभ्यो ऽपि बलीयसा । यमेन बिभ्यतान्तःस्था छायाकारि प्रिया यतः ॥२४ मुखीभूतो sपि देवानां त्रिलोकोदरवर्तनाम् । ग्रावकवर्गेषु वह्निर्येने प्रवेशितः ॥२५ १९) १. जगत्त्रये गर्जति यस्य डिण्डिमोन को ऽपि मल्लो रणरङ्गसागरे । विनिर्जितो येन महारिमन्मथः स रक्षतां वः परमेश्वरो जिनः ॥ २०) १. कामेन । २. चकितः । २१) १. क कामस्य । २. लक्ष्मीः । ३. कथंभूते हृदये । २२) १. कामेन । २. बाणैः । २३) १. क कामेन । २४) १. निराकृताशेषदोषेण । २. भीतेन । ३. कामात् । २५) १. क कामेन । बाणोंके द्वारा अन्य सब जनोंको बेधा करती हैं उनके द्वारा भी जिसका मन कभी नहीं भेदा जाता है वही देव हो सकता है । उसको मन, वचन व कायसे नमस्कार करना चाहिए ।।१७-१९|| जिस कामदेव के कहने पर - जिसके वशीभूत होकर - महेश्वरने कल्याणके कारणभूत पवित्र तपको छोड़कर पार्वतीको अपने आधे शरीरमें अवस्थित कर लिया, जिसका आज्ञाकारी होकर विष्णुने सुखकी अभिलाषासे गोपियोंके नखोंसे विदीर्ण किये गये अपने वक्षस्थल में लक्ष्मीको स्थान दिया, जिसके द्वारा बाणोंसे विद्ध किया गया ब्रह्मा दिव्य स्त्री - तिलोत्तमा - के नृत्यको देखकर संयमको तृणके समान छोड़ता हुआ चार मुखवाला हुआ, जिसने दुर्निवार तीक्ष्ण बाणोंसे विद्ध करके इन्द्रको सौ योनियोंको प्राप्त कराते हुए अपकीर्तिका पात्र बनाया, जिससे भयभीत होकर समस्त दोषोंको शिक्षित करनेवाले व सबमें अधिक बलवान् यमने छाया नामकी कुमारीको प्रियतमा बनाकर अपने भीतर स्थापित २२) अ स्यात् for अभूत् । २३) ड इ दुष्कृत्य १९) इ भिद्यन्तीभिर्जनं अ ब भिद्यते for विध्यते । भाजनम् । २४ ) अ ड इ ततः for यतः । Jain Education International १९१ For Private & Personal Use Only www.jainelibrary.org
SR No.001425
Book TitleDharmapariksha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages409
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy