SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १४१ गा० १ ] णाणप्पवादादिपुव्वसरूवपरूवणं णाणप्पवादो मदि-सुद-ओहि-मणपज्जव-केवलणाणाणि वण्णेदि । पञ्चक्खाणुमाणादिसयलपमाणाणि अण्णहाणुववत्तिएकलक्खणहेउसरूवं च परूवेदि ति भणिदं होदि । संचपवादो ववहारसच्चादिदसैविहसच्चाणं सत्तभंगीए सयलवत्थुणिरूवणविहाणं च भणइ । १०७. आदपवादो णाणाविहदुण्णए जीवविसए णिराकरिय जीवसिद्धिं कुणइ । अस्थि जीवो तिलक्खणो सरीरमेत्तो सपरप्पयासओ सुहुमो अमुत्तो भोत्ता कत्ता अणाइनामका पूर्व मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्ययज्ञान और केवलज्ञानका वर्णन करता है । तात्पर्य यह है कि यह पूर्व प्रत्यक्ष और अनुमानादि समस्त प्रमाणोंका तथा जिसका अन्यथानुपपत्ति ही एक लक्षण है ऐसे हेतुके स्वरूपका प्ररूपण करता है। सत्यप्रवाद नामका पूर्व व्यवहारसत्य आदि दस प्रकारके सत्योंका और सप्तभंगीके द्वारा समस्त पदार्थों के निरूपण करनेकी विधिका कथन करता है। ६ १०७. आत्मप्रवाद नामका पूर्व जीवविषयक नानाप्रकारके दुर्नयोंका निराकरण करके जीवद्रव्यकी सिद्धि करता है। जीव है, वह उत्पाद, व्यय और ध्रुवत्वरूप त्रिलक्षणात्मक है, शरीर प्रमाण है, स्वपरप्रकाशक है, सूक्ष्म है, अमूर्त है, व्यवहार नयसे कर्मफलोंका और निश्चयनयसे अपने स्वरूपका भोक्ता है, व्यवहारनयसे शुभाशुभ कर्मोंका और निश्चयनयसे अपनी चित्पर्यायोंका कर्ता है, अनादिबन्धनसे बद्ध है, ज्ञान-दर्शनलक्षणवाला वा अहवा सियवायाभिप्पाददो तेदवास्ति नास्तीत्येवं प्रवाद इति अस्थिणत्थिप्पवादं भणितं ।"-नन्दी० च०, हरि० मलय० सू० ५६। सम० अभ० सू० १४७। (१) “पञ्चानामपि ज्ञानानां प्रादुर्भावविषयायतनानां ज्ञानिनाम् अज्ञानिनामिन्द्रियाणाञ्च प्राधान्येन यत्र विभागो विभावितस्तज्ज्ञानप्रवादम् ।"-राजवा० श२०। ध० आ० ५० ५४९। ध० सं० १० ११६। हरि. २०१९०। गो० जीव० जी० गा०३६६। अंगप० (पूर्व०) गा० ५९। "तम्हि मइणाणाइपंचकस्स सप्रभेदं जम्हा प्ररूपणा कता तम्हा णाणप्पवादं'-नन्दी० चू०, हरि०, मलय० सू० ५६। सम० अभ० सू० १४७। (२) "साधनं प्रकृताभावेऽनुपपन्नम्"-न्यायवि० श्लो० २६९ । प्रमाणसं० पृ० १०४ । लघी० श्लो० १२ । "तथा चाभ्यधायि कुमारनन्दिभट्टारकै। अन्यथानुपपत्यैकलक्षणं लिङ्गमभ्यते"-प्रमाणप० । तत्वार्थ श्लो० ५० २१४। न्यायकुमु०प० ४३४ टि०९। “अन्यथानुपपन्नत्वं हेतोलक्षणमीरितम्"-न्यायावता० श्लो०२२। (३)-दि भ-अ०, आ०। (४) “वाग्गुप्तिसंस्कारकारणप्रयोगो द्वादशधा भाषा वक्तारश्च अनेकप्रकारमषाभिधानं दशप्रकारश्च सत्यसद्भावो यत्र प्ररूपितस्तत्सत्यप्रवादम् ।"-राजवा० २२० ध० आ० ५० ५४९। ध० सं० १० ११६। हरि० १०९१। गो० जीव० जी० गा० ३६६। अंगप० (पूर्व०) गा० ७८-८४॥ "सच्चं संजमो तं सच्चवयणं वा तं सच्चं जत्थ सभेदं सप्पडिवक्खं च वणिज्जइ तं सच्चप्पवायं।"-नन्दी० च०, हरि० मलय० सू० ५६। सम० अभ० सू० १४७। (५) 'जणबदसम्मदठवणा णामे रूवे पडुच्च सच्चे य। संभावणववहारे भावे ओपम्मसच्चे य ॥"-मूलारा० गा० ११९४। मूलाचा० ५।११। गो० जीव० गा० २२२॥ "जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे य। ववहारभावजोगे दसमे ओवम्मसच्चे य।"-दश० नि० गा० २७३। (६) “यत्रात्मनोऽस्तित्वनास्तित्वनित्यत्वानित्यत्वकर्तृत्वभोक्तृत्वादयो धर्माः षड्जीवनिकायभेदाश्च यक्तितो निर्दिष्टाः तदात्मप्रवादम् ।"-राजवा० ॥२०॥ ध० सं०पृ० ११८। हरि० १०११०८-९॥ गो० जी० जी० गा० ३६६ । अंगप० ( पूर्व० )। "आयत्ति आत्मा, सोऽणेगधा जत्थ णयदरिसणेहिं वण्णिज्जइ तं आयप्पवाद"-नन्दी० चू०, हरि०, मलय० सू० ५६। सम० अभ० सू० १४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy