SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जयधवलासहिदे कसायपाहुडे [१ पेज्जदोसविहत्ती णाणभेएण । तत्थ जं पंचिंदियमणेहितो उप्पज्जइ णाणं तं मदिणाणं णाम । ओग्गहईहावाय-धारणभेएण तं चेव चउव्विहं । पंचिदिय-मणणाणं अत्थ-वंजणोग्गह-ईहावायधारणाभेएण अठ्ठावीसदिविहं । बहु-बहुविह-खिप्पाणिस्सियाणुत्त-धुवेयरमेयेण अहावीसंमदिणाणेसु पादिदेसु छत्तीसुत्तर-तिसयभेयं मदिणाणं होदि । चिप्पोग्गहादीणमत्थो जहा वग्गणाखंडे परूविदो तहा एत्थ वि परूवेदव्यो। वह मतिज्ञान अवग्रह, ईहा, अवाय और धारणाके भेदसे चार प्रकारका है। इसप्रकार पांचों इन्द्रियजन्य मतिज्ञान और मानस मतिज्ञान ये छहों अर्थावग्रह, व्यंजनावग्रह (व्यंजनावग्रह मन और चक्षुसे नहीं होता है, इसलिये केवल चार इन्द्रियोंसे ग्रहण करना चाहिये) ईहा, अवाय और धारणाके भेदसे अट्ठाईस प्रकारके हो जाते हैं। बहु, बहुविध, क्षिप्र, अनिःमृत, अनुक्त, और ध्रुव, तथा इनके विपरीत एक, एकविध, अक्षिप्र, निःसृत, उक्त, और अध्रुव इन बारह प्रकारके पदार्थोंको मतिज्ञान विषय करता है, अतः इन्हें पूर्वोक्त अट्ठाईस प्रकारके मतिज्ञानोंमें पृथक् पृथक् मिला देने पर मतिज्ञान तीन सौ छत्तीस प्रकारका हो जाता है । क्षिप्रावग्रह आदिका अर्थ जिसप्रकार वर्गणाखंडमें कहा है उसीप्रकार यहाँ भी प्ररूपण कर लेना चाहिए। (१) "एवमाभिणिबोहियणाणावरणीयस्स कम्मस्स चउन्विहं वा चउवीसदिविधं वा अठ्ठावीसदिविहं वा बत्तीसदिविधं वा अडदालीसदिविधं वा चोरालसदविहं वा अट्ठसठिसदविधं वा वाणवुदिसदविधं वा वासदअट्ठासीदिविधं वा तिसदछत्तीसदिविधं वा तिसदचुलासीदिविधं वा णादव्वाणि भवंति।"-पयडिअणु०, ध० आ० ५०८७० । 'तत्सामान्यादेकम्, इन्द्रियानिन्द्रियभेदाद् द्विधा, अवग्रहादिभेदाच्चतुर्धा, तैरिन्द्रियगुणितैश्चतुर्विंशतिविधम् , तैरेव व्यञ्जनावग्रहाधिकैरष्टाविंशतिविधम्, तैरेव मूलभङ्गाधिकैः द्रव्यादिसहितर्वाद्वात्रिंशद्विधम् । त एते त्रयो विकल्पा बह्वादिभिः द्वादश (भिः) गुणिता द्वेशते अष्टाशीत्युत्तरे, त्रीणि शतानि षट्त्रिंशानि, चतुरशीत्यधिकानि त्रीणि शतानि च भवन्ति ।"-राजवा० पृ० ४९ । गो. जीव० गा० ३१४। "एवमेतत् मतिज्ञानं द्विविधं चतुर्विधमष्टाविंशतिविधमष्टषष्ठयुत्तरसतविधं षत्रिंशत्रिशतविधं च भवति।" त० भा०, त० सि०, त० ह०, १।१९। वि० भा० गा० ३०७ (२) सिप्पो अ०, आ०, ता० (३) "कोऽर्थावग्रहः ? अप्राप्तार्थग्रहणमर्थावग्रहः । को व्यञ्जनावग्रहः ? प्राप्तार्थग्रहणं व्यञ्जनावग्रहः । न स्पष्टग्रहणमर्थावग्रहः; अस्पष्टग्रहणस्य व्यञ्जनावग्रहत्वप्रसङ्गात् । भवतु चेत्, न; चक्षुष्यस्पष्टग्रहणदर्शनतो व्यञ्जना. वग्रहस्य सत्त्वप्रसङ्गात् । • 'नाशुग्रहणमर्थावग्रहः; शनैर्ग्रहणस्य व्यञ्जनावग्रहत्वप्रसङ्गात् ।"-ध० आ० १० ८६७ । गो०जीव० गा०३०७ । “अत्थोवग्गहावरणीयं णाम कम्मं तं छविवहं ॥२६॥ कुदो ? सन्वेसु इंदिएसु अपत्तत्थग्गहणासत्तिसंभवादो.."-ध० आ० ५० ८६८ । "आशु अर्थग्राही क्षिप्रप्रत्ययः अभिनवशरावगतोदकवत् । शनैः परिच्छिन्दानः अक्षिप्रप्रत्ययः । वस्त्वेकदेशस्य आलम्बनीभूतस्य ग्रहणकाले एकवस्तुप्रतिपत्तिः वस्त्वेकदेशप्रतिपत्तिकारक एव वा दृष्टान्तमुखेन अन्यथा वा अनवलम्बितवस्तुप्रतिपत्तिः, अनुसन्धानप्रत्ययः प्रत्यभिज्ञाप्रत्ययश्च अनिःसृतप्रत्ययः। .. तत्प्रतिपक्षो निःसृतप्रत्ययः । क्वचित्कदाचिद्वस्त्वेकदेश एव प्रत्ययोत्पत्त्युपलम्भात् प्रतिनियतगुणविशिष्टवस्तूपलम्भकाल एव तदिन्द्रियानियतगुणविशिष्टस्य तस्योपलब्धिरनुक्तप्रत्ययः... 'एतत्प्रतिपक्षः उक्तप्रत्ययः। ... 'नित्यत्वविशिष्टस्तम्भादिप्रत्ययः स्थिरः..... विद्यत्प्रदीपज्वालादौ उत्पादविनाशविशिष्टवस्तुप्रत्ययोऽध्रुवः उत्पादव्ययध्रौव्यविशिष्टवस्तुप्रत्ययोऽपि अध्रुवः . . " -ध० आ० प० ८७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy