SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३१८ सिरिसोमप्पहसूरि - विरइयं तस्स पडिबोह- समयं मुणिउं मुणिविंद - परिगओ पत्तो । कय-भविय-जणाणंदी आणंदो नाम आयरिओ || २७०५ ।। सो वंदिउं सबहुमाणमणेण पुट्ठो । सव्वुत्तमं कहसु मे गुरुणा वि सिहो । माणुस्स-खेत्त- -कुल- जाइ-बलायु-बुद्धिआरुग्ग- रूव-सवणाइ कमेण धम्मो || २७०६ || एयस्स सो परिणओ करुणापहाणी तस्संतीए सविणयं इमिणा पवन्नो । राया वि तेण विहिओ पडिबोहिऊण सुरसावगत्त पडिवंति पवित्तचित्तो ॥ २७०७ ।। एवं उत्तम - संगमेक्करसिओ सव्वन्नुणा वन्नियं, धम्मं दुक्कय-कम्म- तेल- कुलिसं सव्वुत्तमं सेवियं । कल्लाणं लहिउं इहेव तिदिवं जम्मंतरे पाविउं, पज्जायेण दिवायरो दियवरो पत्तो पयं सासयं ॥ २७०८ || सव्वुत्तमो य धम्मो जाणिज्जइ जेण गुरु- सयासाओ । तत्तो हियमिच्छंतो गुरु- पयसेवापरो होज्जा || २७०१ || गुरु- देसणावरतं वर-गुण-गुच्छं विणा गहीराओ । संसार - कूव - कुहराओ निग्गमो नत्थि जीवाण ॥ २७१०|| गुरुणो कारुन्न- घणस्स देसणा-पयभरेण सित्ताण । भविय - दुमाणं पसमेइ झत्ति मिच्छत्त-दावग्गी || २७११|| भव - अडवि - निवडियाणं जाण गुरु मग्गदेसओ नत्थि । मोहदिस - मोहमूढा कह ते पावंति मोक्खपुरं ? || २७१२ || गुरु-भत्तिं अकुणंता कुगइं जीवा लहंति पुणरुत्तं । तं च कुणंता सुगई " विमलमई एत्थ दिहंतो || २७१३|| [३. गुर्वाराधनयोर्विमलमति-कथा] अत्थि इहेव जंबुदीवे वराड - विसयम्मि जयपुरं नयरं । जं सुरपुरं व बहु - विबुह - संकुलं केवलमणिंद || २७१४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy