________________
197
NOTES - CANTO XII 30. K omits to (R) and reads तन्महीतलार्धनिमितं (chaya). Kula's reading is about the same.
K says अथ तेन तत् धनुः महीतलैकदेशे निहितमूलं, ततो वामकरावेष्टनेन निष्ठुरमतिदृढं गृहीतं, वलमानस्य ईषन्नमतो देहस्य भरेण नामितं, सज्यं कृतम्
___Kula has to, but omits तं. He says ततो महीतले अर्धनिमितं . निहितैकदेश....दक्षिणहस्तेन दृष्टेन मह्यामारोपितं (स)गुणं कृतम्.
31. K says स रामः प्रतिपक्षं श्वसितमन्थरेण श्वसितभरितेन गुरुणा शिरःकम्पेन तर्जितं कृत्वा' चलत्पर्वतविलानधनुर्मात्रसाधनः चलत्पर्वतसदृशं गृहीतधनुर्मानं साधनं यस्य स तथा, अथवा भरन्यासरभसेन चलत्पर्वतश्च विलग्नधनुर्मात्रसाधनश्चेति योज्यम् । एवंभूतश्चलितः यो मिति शेषः. .
___R says चलति पर्वते विलगितं निवेशितं यत् धनुः तन्मात्रं साधनं सिद्धिसामग्री यस्य. Kula says चलत्-पर्वतश्चासौ, विलगितं गृहीतं धनुर्मात्रं साधनं येन स चासाविति तथाभूतः. MY says चलितपर्वतश्च विलगितधनुत्रिसाधनश्च चलित इत्यर्थः.
32. K says वानरसैन्यं चोद्धृतानां पर्वतानां मिलद्भिः शिखरैः नभसि निर्मितैकमहीधरं घटितैकमहापर्वतम्, अनुरूपेषु केषांचित् भुजेषु वृक्षसदृशाकारेषु स्थिता गृहीतस्थिताः विटपैश्छिन्नैः ज्ञायमानाः पादपा यस्य तत्तथाभूतं चलितम्
MY says अनुरूप समानरूप तुल्याकार. 33. संनह्यन्ति कवचं बध्नन्ति K. कवचायुधाधुपकरणग्रहणं संनाहः MY.
34. K says मायायुद्धे निष्कलुषयुद्धे च समर्थ, लङ्काया मार्गे प्रवेशमार्गे निपु विभीषणसैन्यम्. MY says मायानिष्कलुषः रिपुमायाजन्यापायरहितः. 1 Our copy has नामितं भूत्वा सज्ज कृतम्. 2 MY says रोषजनितेन श्वसितेन मन्थरगुरुणा च शिरःकम्पेन प्रतिपक्ष तर्जयन्निव. 3 our copy has धर्ममात्रं.
Jain Education International
___
For Private & Personal use Only
For Private & Personal Use Only
won
___www.jainelibrary.org