________________
195
NOTES - CANTO XII 23. MY says अन्तरं स्वरूपं चतुर्याममात्रस्वरूपवत् इत्यर्थः । सैकापि निशा दी| गतश्च कालो न समो, किंतु निशैव असह्यतरविरहदुःखा आसीत् । अरिवधाय प्रभातस्य आकांक्षिततमत्वादिति हृदयम्.
K says सीतावियोगदुःख विषहमाणस्य निशा च गतो दीर्घः कालश्च, उभौ (न) समौ भवतः । निशैव दीर्घतराभूदित्यर्थः । पञ्चवर्षयुक्तोऽप्यस्य सीतावियोगकालो विरहदुःखेन युगसहस्रायमाणोऽभवत् । सा निशा तु प्रभाते विरहदुःखशान्तिसंभावनया सदाकांक्षितप्रभाता। ततोऽस्य जाग्रतो रामस्य तस्मादपि द्राधीयसी बभूवेत्यर्थः.
___Kula says चतुर्याममात्रान्तरितं सीतावियोगदुःखं विषहमाणस्य रघुपतेः पूर्व दीर्घश्च कालो गतः । तेन कालेन एका (च) निशा न समा ।.... सा रात्रिरक्षयेव भूता इति भावः.
24. K says उपसि उन्मीलन्त्येव निद्राशेषादवनतेभ्यः अक्षिपत्रेभ्यः लोचनपक्ष्मभ्यः स्खलिता प्रसृता तस्य दृष्टिः गुरोपितरणभरे दृष्टसमरे बहुशो दृष्टसमरव्यापारे धनुषि निषण्णा । कार्यगौरवात् उन्मीलनावसर एव रामो धनुरालोकयामासेत्यर्थः. K (chaya) has गुरुकावलग्नरणभरे etc.
____R and Kula have गुरुकावलगित. R says अक्षिपत्राभ्यां स्खलिता पृथग्भूता.
25. K says रामः अवमर्दात् क्लान्तकुसुमम् , उभयोः पार्श्वयोरामर्दैन मृदितोपधानप्रान्तं, सदादेहपरिवर्तनेन विषमं, हृदयावेगस्य हृदयदुःखस्य पिशुनं शिलागतं शयनीयं मुमोच च.
- 26. K and Kula read निज and निजक respectively, i.e, niaa: for वाम (R). K says. ततो रामः शैलवत् सारेण बलेन गुरुं, स्फुरन्तं स्पन्दमानं रणरागादभ्यधिकं पीनं, स्पन्दमानत्वात् भविष्यत्सीतासमागमपिशुनं निजं. दक्षिणं भुजं सुचिरमभिनन्ध । उत्तरगाथया संबन्धः. Kula also says स्फुरत्त्वात् स्फुरणशीलत्वात् अत्यधिकपीवरं निजकभुजं दक्षिणमित्यर्थात्. MY has only भुजं, and his reading is probably same as that of K and Kula.
2
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org