________________
157
NOTES - CANTO XI वहन्तीम् । अत्रेवशब्दः चार्थे । अलकैश्च मणिप्रभाभिश्च अवच्छादितमित्यर्थः । alaotthaena vahantim इति पाठे तु अवस्तृतेनावस्तरणेनैवभूतमिव लक्ष्यमाणमिति व्याख्येयम् । अत्र तु अङ्गुलीयकमणिप्रभाणामपि परमार्थतः सत्त्वादुपमानवैयर्थ्यदोष इति विभावनीयम्.
_K says बाष्पेण गुरुकत्वात् दूरप्रलम्बैरलकैरवस्तृतेन छन्नेन हस्तेन धृतत्वात् प्रियेण प्रेषितस्य हनुमता दत्तस्य अगुलीयस्य हस्तगतस्य संबन्धिनो मणेरिन्द्रनीलमयस्य प्रभया प्रावृतैकपार्श्वमिव दृश्यमानं मुखं दधानाम्.
49 K, MY and Kula read कथं (kaha) for किं (R). K says आसन्नात् युद्धात् विमनसं, रामभुजबलविश्वासेन पृथग्भूतसंतापाम् (निर्व्यक्तसंतापाम् chaya), सहसा हृदयापतितरावणां हृदयगतरावणप्रतापाम् , रावणेन सह युद्धे कथं भविष्यति नूनमिति मुह्यन्तीम् (विमुह्यन्तीम् chaya).
___K reads nivradia fer nitthavia = निष्ठापित (R). MY reads nivavia (निर्वापित). R says रामभुजयोरध्यवसायेन निष्ठापितो नाशितो युद्धे किं स्यादित्यादिसंतापो यस्यास्ताम्. MY says asamgha आशंस निश्चय इत्यर्थः । कथं भविष्यतीति मन्य इति भङ्गोऽपि संभाव्यत इति पश्यामीति विमुखीभवन्तीम्. Kula says कथं मन्ये भविष्यतीति किं रामो जेष्यति रावणो वेति विमुह्यमानाम्. The rest of Kula is corrupt, but sc reproduces him. He reads nivvavia like MY and says रामभुजाशाबन्धेन निर्वापितसंतापाम्.
50. Kula says रामस्य विरहेऽपीयच्चिरं जीवामीति संमुखालोकने वीडितां, वीडितनिमीलितं च लज्जासंकुचितं च प्रियदर्शनोत्सुकं च हृदयं यस्याः ताम् , उत्सुकेन हृदयेनोन्मीलितां विकासितामुल्लासितामित्यर्थः, रामरावणयोः वीर्यपर्यालोचने उन्मीलितं चापसृतं च पतिमुखं यस्याः सा चासौ क्लाम्यन्ती चेति तथा ताम्. R says उन्मीलितेन नयनोन्मीलनेन भावनापरित्यागादपसृतेऽदृष्टे सति पतिमुखे क्लाम्यन्तीम्. K reads रतिसुख for pai-muha (R and Kula). K says संकल्पमयस्य परितः स्थितस्य प्रियस्य सहसा संमुखालोक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www.jainelibrary.org