________________
SETUBANDHA
for onamia (अवनामित); and samatta for samattha. He says दूरावगाढमतः समाप्तं पातालं येन । samattha इति पाठे समस्त इत्यर्थः. SC Text has ovahia.
5. K reads valia for padia (R) in the second line. He says पार्श्वप्रसृतसरितम्, अमुक्तपातालममुक्तसागरजलोत्सङ्गं च । तदानीमादिवराहस्योद्वर्तनेनोद्धरणार्थ क्षणमात्रं वलितम् ऊर्ध्वस्थितं मेदिनीमण्डलमिव स्थितम्, Kula says विनीतोर्ध्वस्थितमिव मेदिनीवेष्टम्. Kula's विनीत seems to be a mistake for वलित. SC Text has valia. sc says आदिवराहस्य उद्वर्तनेन उत्क्षेपणेन क्षणात् वलितोर्ध्वस्थितं तिर्यगूर्वीभूतं मेदिनीवेष्टमिव । अन्ये तु .... वलितं मण्डलाकारं समुत्थितं मेदिनीवेष्टमिव । पासल्लशब्दः पार्वे देशी..
6. aodana is translated in K (chaya) as त्रोटन. K (comm). says पाताले भरितमूलं पूर्णमूलम्, इन्द्रस्य वजमुखाभिघातेन निष्कम्पं स्थापितं, सुरहस्तिनामरावतादीनां स्कन्धनिकाषेण मसृणितपार्श्व श्लक्ष्णीकृतपार्श्वमेवभूतत्वात आलानस्तम्भमिव स्थितम् । आलानस्तम्भश्च दूरमधस्तात् प्रतिष्ठितः मूलदेशमभितः काष्ठदण्डाभिघातैः निष्कम्पस्थापितश्च भवतीति. Kula says वज्रमुखाकोटनेन पक्षच्छेदाघातेन .... स्थिरीकृत्य स्थापितमित्यर्थः. R says वज्रस्य मुखेन यदाकोलनं मृत्तिकामभिहत्य दृढीकरणं तेन स्थापितम् अत एव निष्कम्पम्.
7. K reads vilulia for vimalia = fanfaat (R and Kula). K says सर्वतोऽपि गाढरसातलेनापि शेषेणादृष्टमूलावसानं, त्रिभुवनहरणाय बलिना महासुरेण गृहीतस्य त्रिभुवनस्य हरणार्थ परिवृद्धेन त्रिविक्रमेणापि अप्राप्ततुङ्गशिखरम्. Kuta says विषधरपतिनापि न दृष्टो मूलस्य छेदः पर्यन्तो यस्य तम्. ...
8. विस्तारेण विक्षिप्तोदधिसलिलं, कटकेषु भ्रमद्भिः महाभुजङ्गैः दत्तावेष्टनम् । अन्यत्र कटके भ्रमता मन्थनरज्जुभूतेन वासुकिना दत्तावेष्टनम् । उत्तुङ्गतरत्वात् पार्श्ववर्तिना रविणा करैः किरणैरुपगूढम् । हरिणा करैः मन्दरमिव K. ....... 9. शेषस्य शिरोरत्नैर्घट्टितस्य मणिमयमूलस्योद्दयोतेन प्रभया हतरसातकतिमिरम् K संकटेषु मिथोऽन्तरालेषु R संकदे गहनदेशे Kula. K says
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org