________________
52
and गमननिघात for gaana-niraa = गगननिरायत ( R ). Kula has गगननिपात, i. e. °nivaa. cf. SC Text.
SETUBANDHA
K says तीव्रः अतिदुःसहो यथा संजातो मत्सरः समुद्रविषयो येषां तैः, गमननिघातेन गमनाभिघातेन भिन्नैः घनैः मेघैः भीषिताप्सरोभिः स्फुटधवलदन्ताग्रनिपीडिताधरैः प्लवगबलैः कर्तृभिः धराधरैः करणभूतैः सागरस्य सलिलं भिद्यते स्म. Kula says रागेण परस्पर स्पर्धानिवेशेन संजातो मत्सरः क्रोधो येषां तैः ः । स्फुटेन व्यक्तेन धवलदन्ताग्रेण प्रतिपीडितः अधरो यैस्तैः प्लवगबलैः सागरस्य सलिलं भिद्यते । कैः करणभूतैरित्याह - धराधरैः । किंभूतैः- गगननिपाते भिन्नो यो घनो मेघस्तेन भीषिता अप्सरसो यैः तैस्तथा R says रागेण द्वेषेण रावणं प्रति संजातमात्सयैः.
46 K says पवनपूर्यमाणदरीमुखं, समुद्रलङ्घनार्थमुत्पतता पवनसुतेन आक्रान्तत्वात् विघटितशिलामण्डलं, शिखरनिर्झरात् उद्गतेन महेन्द्रधनुषा गर्भितं भरितम् । निर्झराणां निपातेषु प्रसृतैः शीकरैः आतपयोगादिन्द्रधनुर्मण्डलमाविर्भवति । तथा च कुमारसंभवे ( 8.31 ) -
शीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति । इन्द्रचापपरिवेषशून्यतां निर्झराः प्रसवितुर्व्रजन्ति ते ॥ इति । एवभूतं महेन्द्रखण्डं महेन्द्रपर्वतस्यैकदेशः वानरसंरम्भक्षोभितं पतति स्म.
,
Kula sayse प्राकू लङ्कागमनार्थं समुद्रलङ्घनाय क्रमं कर्तुं पदभरं न्यस्यता पवनसुतेन etc. He reads सलिल for sihara, and says सलिलो झरे निर्झरसलिले. उद्गतमुदितं यत् महेन्द्रधनुः etc. (quoted in SC).
47. Kand MY insert रुचिरं before saandalaim (सकन्दलानि )
Jain Education International
in the third line.
K says गगनतले शैलानां पततां संघट्टेन वारितानां प्रतिबद्धगमनानां, जलभरितानां वारिदानां रवेण अवस्तृतं व्याप्तं, सकन्दलानि सपल्लवानि लतागृहाणि वहमानं रुचिरं शिखरं तेषामेव शिखरं शतं दलानि बहुधा शकलानि
For Private & Personal Use Only
www.jainelibrary.org