________________
308.
SETUBANDHA
Muda says अवरुग्णं म्लान। शराग्नेरतितीक्ष्णतया सूर्यरश्मीनामपि taifa: . Muda bas wafsa, and K falsa for phulia Fafaa (R). Kula has भ्रष्ट (phidia, cf. SC Text) .
Kula says अवरुग्ण। विच्छायीकृताः सूरस्य किरणा येन तं बाणम् , भुजरभसाकर्षणेन धनुःपृष्ठात् भ्रष्टो वह्निदेवतासान्निध्यजनितो बहुलधुमोत्पीडो यथा स्यात् तथा मुश्चति .
3I. K says दीर्घः स शरः प्रथमं नभस्तले ज्वलित्वा सलिले अर्धास्तमितहुतवहः आताम्रमुखश्च पश्चात् सागरे निपतितः। यथा दीर्थो दिवसः नभस्तले ज्वलित्वा प्रकाशं कृत्वा समुद्रावतीर्णदिनकरः पश्चात सागरे पतितः अस्तमेति तद्वदिति । आदित्यस्थानीयो हुतवहः दिवसस्थानीयः शरः .
Kala says सलिले अर्धास्तमितं हुतवहातानं मुखं यस्य स तथा शरस्य समस्तास्तमयेन नभसि तेनसोऽदर्शनं स्यादिति शङ्कानिरासार्थमस्तिमितमित्युक्तम् । प्रथमावतीर्ण दिनकर इत्यत्रापि अर्धास्तमितमिति ज्ञेयं समस्तास्तमयेन नभसि दिवसादर्शनप्रसङ्गात् .
MY remarks दिवसस्य ज्वलनं प्रकाशनं निपातोऽनुपलम्भः .
Muda says जले अर्धास्तमितो योऽमिः तेनाताम्रमुखः .
पाताले
32. MY says vijju • nihao विद्युनिकायः (K also)। भूकम्पः कम्पहेतुत्वात् ।
K says क्षयान्तकालानलः, अन्तशब्दः स्वरूपवाची वनान्तवत , क्षयकालामिः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org