________________
238
प्रकाशश्च
MY says phuria - sūracchão स्फुरितशूर प्रशस्तिः,
SETUBANDHA
.
Muda has
a like K, whose pratika is avvucchinna for avvo - (R and Kula) अव्यवच्छिन्न . Muda and Kula render uddhai as ऊर्ध्वायते . Kula says सुभटानामुत्साहः अव्यवच्छिन्नमविरतं प्रसृतः प्रवृत्तः, विषमे दुष्करे कृत्ये स्खलितः प्रतिहतः सन् महानदीनां स्रोत इव अधिकमूर्ध्वायते । महानदीनां स्रोतोऽपि विषमे प्रोन्नतभूभागादौ (?) स्खलितमधिकमूर्ध्वायते । उच्छलितत्वादेव स्फुरितसूरच्छायं प्रतिफलितादित्यप्रभं भवति.
Jain Education International
स्फुरितसूर्य
Muda says स्फुरिता शूरस्य वीरस्य छाया कान्तिर्यत्र । स्फुरिता सुरस्य सूर्यस्य छाया प्रतिबिम्बं यत्र.
Deva says प्रतिबद्धं चेत् अधिकमुद्धावति बन्धमुल्लङ्घयति तदुपरिभागेनैव गन्तुमिच्छति तद्वदिति.
18. K and Muda read प्रतिष्ठापिता for परि ( R and Kula ) .
K says पूर्वं कुलपरिपाटीघटिता कुलस्य वंशस्य परिपाट्या आनुपूर्व्या घटिता संपादिता, मानेन प्रतिष्ठापिता स्थैर्यं गमिता निनच्छाया वीराणां सहजा दीप्तिः परेणाभिभूयमाना सती पश्चात् अनेन छायावता पुंसा चिन्तयितुमपि न शक्यते । आत्मप्रतापस्य परपरिभवमुपैति चेत् ततः स्वीकर्तुं न शक्यत एव परिभवः प्रागेव परिहरणी इति यावत् । शकेस्तरचयतीरा इति कर्मणि तीरादेशः (Vararuci 8.70 ). R says निजकच्छाया निजप्रतिष्ठा.
स्रोतः पक्षे
Muda says तीरइ इति शकेश्चयतरतीरपारा इति (Hemacandra 4.86 ) तीरादेशः । छाया कीर्तिः प्रतिबिम्बञ्च । प्रतिबिम्बपक्षे मानं प्रमाणं, कुलं देहः । 'सजातीयजने गोष्ठे देहेऽपि कथितं कुलम्' । 'मानं प्रमाणे प्रस्थादौ मान चित्तसमुन्नतिः'. Deva says आत्माभिमानेन प्रतिष्ठापिता निनकच्छाया.
For Private & Personal Use Only
•www.jainelibrary.org