________________
178
SETUBANDHA ___Ksays यस्य नृत्तारम्भेण क्षुभिताः पादाभिघातचलितमहीतलतमा क्षुभिताः, भयोवृत्तैः भयादूर्ध्वमुच्चलितैः मत्स्यैः प्रहतमेघाः मकरगृहाः समुद्राः सलिले नातिवृद्धन उत्थापितत्वात् (chāyā has सलिलोत्थापित) पूरितत्वात् धूमायमानवडवामुखा भवन्ति । तं नमतेति योजना .
___Kula says भयेनोद्भूतैः (१) मत्स्यैः तिमिप्रभृतिभिः प्रहतजलरवाः........ सलिलैः ध्मातत्वात् धूमायमान etc. He seems to read saliladdhumaia for salilu,- like ms. C of Goldschmidt. sc says सलिलेनाध्माता आपूरिताः सन्तो धूमायमाना वडवामुखा वडवानला येषु .
9. K, MY and Kula read प्रतिष्ठापिता for परि - (R).
K says पूर्वमभिनवेन रागेण अभिनिवेशेन आरब्धा, ततः प्रमादस्खलितेषु अनवधानात् शब्देषु अर्थेषु वा स्खलितेषु विघटिता शिथिला पुनः प्रतिष्ठापिता समाहिता, प्रमुख आरम्भावस्थायां रसिका सरसा काव्यकथा काव्यस्य कथनं रचना निवोढुं निर्वर्तयितु दुष्करं यथा स्यात् तथा भवति । अविच्छेदेन निर्वर्तयितुमशक्येत्यर्थः। किमिव- मैत्रीव । (सा) च कयोश्चित पूर्वमभिनवेन स्नेहेन प्रारब्धा प्रमादापराधेषु विघटिता पुनः स्थापिता प्रमुख सरसा निर्वोढुं दुष्करा भवतीति । दुष्करमिति सामान्यनिर्देशात् नपुंसकम् . Kula says काव्यकथा मैत्री च दुःखेन समाप्ति नीयत इत्यर्थः ,
MY says रागस्य अभिनवत्वमतिशयवत्वम् । paditthavia प्रतिष्ठापिता ........निवेशितरूपान्तरा। pamuha-rasia प्रमुखरसा काव्यकथा काव्यारूढा कथेत्यर्थः . R says cukka - शब्दः प्रमादे देशी इति केचित् ,
10. K reads विसर्पन्ति for vidhappanti अय॑न्ते (R and Kala).
K says काव्यस्य श्रोतृणां प्रथमं विज्ञानं परिवर्धते शब्दार्थविमर्शसंस्कारेण विज्ञानं भूयो वर्धते। यशः संभाव्यते जनैः । तथा गुणाः शिक्षागुणाः
Jain Education International
For Private & Personal Use Only
:
www.jainelibrary.o
www.jainelibrary.org