________________
-78: ७.६]
नेहवजा 74) एकाइ नवरि नेहो पयासिओ तिहुयणम्मि जोण्हाए।
जा झिज्जइ झीणे ससहरम्मि वड्ढेइ वड्ढ़ते ॥२॥ *75) झिज्जइ झीणम्मि सया वड्ढइ वड्ढंतयम्मि सविसेसं।
सायरससीण छज्जइ जयम्मि पडिवन्नणिव्वहणं ॥३॥ 76) पडिवनं जेण समं पुव्वणिओएण होइ जीवस्स।
दूरट्ठिओ न दूरे जह चंदो कुमुयसंडाणं ॥४॥ 27) दूरट्ठिया न दूरे सज्जणचित्ताण पुव्वमिलियाणं ।
गयणट्टिओ वि चंदो आसासइ कुमुयसंडाई ॥५॥ 78) दिट्टे वि हु होइ सुहं जइ विन पावंति अंगसंगाई।
दूरढिओ वि चंदो सुणिव्वुई कुणइ कुमुयाणं ॥ ६॥
74) [ एकया केवलं स्नेह : प्रकाशित स्त्रिभुवने ज्योत्स्नया । या क्षीयते क्षीणे शशधरे वर्धते वर्धमाने ॥ ] एकया एव ज्योत्स्नया त्रिभुवने स्नेहः प्रकाशितः। या शशधरे खिन्ने खिद्यते (? क्षीणे क्षीयते), चर्धमाने वर्धते ॥ ७४ ॥
75) [क्षीयते क्षीणे सदा वर्धते वर्धमाने सविशेषम् । सागरशशिनो राजते जगति प्रतिपन्न निर्वहणम् ।। ] सागरश शिनो गति प्रतिपन्न निर्वहणं शोभते । योग्यतां भजते । कथम् । यत् सागरस्तस्मिन् क्षीणे क्षीयते, सदा सर्वदा वर्धमाने स्फीतीभवति, स्फायते ।। ७५ ।।
76) [प्रतिपन्न येन सम पूर्वनियोगेन भवति जीवस्य । दूरस्थितो न दूरे यथा चन्द्रः कुमुदपण्डानाम् ।। ] जीवस्य पूर्वनियोगेन पूर्वकृतकर्मणा येन समं प्रतिपन्नं भवति, स दूरस्थितोऽपि न दूरे। अत्र दृष्टान्तः । यथा चन्द्रः कुमुदखण्डानां कैरवाणां दूर स्थितोऽपि न दूरे भवति ।।७६।।
77) दूरस्थिता न दूरे सज्जन चित्तानां पूर्वमिलितानाम् । गगनस्थितोऽपि चन्द्र आश्वासयति कुमुदषण्डानि ।। ] पूर्वमिलितानां सज्जनचित्तानां दूर स्थिता न रं भवन्ति । दृष्टान्तमाह । गगनस्थितोऽपि चन्द्रः कुमुदखण्डान्याशास्ते विकाशयतीति यावत् ।। ७७ ।।
___78) [ दृष्टेऽपि खलु भवति सुखं यद्यपि न प्राप्नुवन्त्यङ्गसंगान् । दूरस्थितोऽपि चन्द्रः मुनिर्वृतिं करोति कुमुदानाम् ।।] दृष्टेऽपि सुखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org