________________
26)
बज्जालग्गं
[25: ३.५25) अणवरयबहलरोमंचकंचुयं जणियजणमणाणंदं ।
जं न धुणावइ सीसं कव्वं पेम्मं च किं तेण ॥ ७ ॥ सो सोहइ दूसंतो कइयणरड्याइ विविहकव्वाई।
जो भंजिऊण अवयं' अन्नपयं सुंदरं देइ ॥ ८॥ ___ अस्थक्को रसरहिओ देसविहीणोऽणुणासिओ तुरिओ।
मुहवंचणो विराओ एए दोसा पढंतस्स ॥९॥ 28) देसियसहपलोडं महरक्खरछंदसंठियं ललियं ।
फुडवियडपायडत्थं पाइयकन्वं पढेयव्वं ॥ १० ॥ छन्दसि, कलत्रं छन्दे छन्दानुवर्तने च पुण्यैः प्राप्नोति । किंविशिष्टमुभय मपि । शब्दप्रवर्तमानं, दोषैर्वर्जितं, सुललितं, स्फुटं, मधुरम् । उभयमफि काव्यं कलत्रं च ॥ २४ ।।
25) [अनवरतबहलरोमाञ्चकञ्चुकं जनितजनमनआनन्दम् । यन्न धूनयति शीर्ष काव्यं प्रेम च किं तेन ॥] यत्काव्यं प्रेम च शीर्ष शिरो न धूनयते, तेन काव्येन प्रेम्णा च किम् । अपि तु न किमपीत्यर्थः। किंविशिष्टम् । अनवरतबहलरोमाञ्चकञ्चुकं जनितजनमनआनन्दं काव्यं प्रेम च ।। २५ ॥
2.) [स शोभते दूषयन् कविजनरचितानि विविधकाव्यानि । यो भङ्क्त्वा अपदम् अन्यपदं सुन्दरं ददाति ॥] स शोभते कविजनरचितानि विविधकाव्यानि दूषयन् । स क इत्याह । यो भक्त्वा अपदम् अन्यपदं सुन्दरं ददाति । नान्यो मर्खः ।। २६ ।।।
27) [ अविरतो रसर हितो देशविहीनोऽनुनासिकस्त्वरितः । मुख-- वश्चनो विराग एते दोषाः पठतः । ] एते दोषाः पठतः पुरुषस्य भवन्ति । क इत्याह । अत्थक्को अखिन्नः । रसरहितः । देशविहीनः । अनुनासिकः । त्वरितः । मुखवञ्चनः । विरागः ।। २७॥
28) [ देशीयशब्दप्रवृत्तं मधुराक्षरच्छन्दःसंस्थितं ललितम् । स्फुट-. विकटप्रकटार्थ प्राकृत काव्यं पठनीयम् ।। ] देशीयशब्द प्रवर्तापकम् । मधुरा--
1 I कुवयं. 2 I adds पठनेपाक्षरभक्षकः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org