________________
.-507-11
जोइसियवज्जा
२६१
496*13) अत्ता जाणइ सुण्डं सुण्हा जाणेइ अत्तरियाई।
वञ्चउ सुहेण कालो मा फुट्ट बिल्ल बिल्लेण ॥ १३ ॥ 496*14) पढम चिय मह रेहा असईमज्झम्मि उब्भिओ हत्थो। सरणामि तुज्झ पाया सुरसरि दूयत्तणं कुणइ ॥१४॥
जोइलियवज्जा। 507*1) सीसेण कह न कीरइ निउंबर्ण मामि तस्स गणयस्स ।
असमत्तसुक्कसंकमणवेयणा जेण मह मुणिया ॥१॥
निष्टतर एव विरूप एव, निन्द्य एव । किं कुर्वन् । ज्योत्स्नासलिलेन 'पङ्कजवनान्य भिषिश्चन्नपि । तदा कथमनिष्टतरः । सकलङ्कः प्राणी कस्य प्रतिभाति कस्य मानसोल्लासं कुरुते ।। ४९६*१२ ।।।
496*13) [श्वश्रूर्जानाति स्नुषां स्नुषा जानाति श्वश्रूचरितानि । व्रजतु सुखेन कालो मा स्फुटतु बिल्वं बिल्वेन ।।] असती श्वश्रू प्रति वक्ति। हे श्वश्रु अत्ता श्वश्रूः स्नुषां वधूं जानाति । स्नुषा वधूः अत्तचरियाई श्वश्रूचरितानि जानाति । तस्मात् कारणात् सुखेन कालो व्रजतु । बिल्वं बिल्वीफलम् आस्फाल्य मा स्फुटतु ।। ४९६*१३ ।।
___496*14) [ प्रथमं चैव मम रेखा असतीमध्ये ऊर्वितो हस्तः । शरणयामि तव पादौ सुरसरिद् दूतत्वं करोति ।। ] पुनरपि असती वक्ति । असतीनां मध्ये प्रथमैव ( मम ) रेषा । अतः कारणात् ऊर्वितो हस्तः । हे उपपते, तव पादौ सरणामि शरणं गच्छामि । यतः कारणान् मम दूतत्वं सुरसरित् कुरुते । को भावः । उपपतिना प्रहितानि नद्याःप्रवाहे नागवल्लीदलानि समायातानि । अतः कारणात् मया समा कापि नास्ति ॥ ४९६१४ ॥
507*1)[शीर्षेण कथं न क्रियते निकुंबनं(?) सखि तस्य गणकस्य । असमाप्तशुक्रसंक्रमणवेदना येन मम ज्ञाता ।। ] हे मामि हे सखि, तस्य गणकस्य शीर्षेण निकुंबनं(?) कथं न क्रियते । येन गणकेन असमाप्तशुक्रसंक्रमणवेदना मम ज्ञाता ।। ५०११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org