SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ -199*3] 199*1) 199*2) 199*3) गयवज्जा २२९ गयवज्जा । सिद्धगणा उरत्थलथणभरुच्छलंतमंथरतरंग । सुमरंतो च्चिय मरिहिसि गहंद रे नस्मयाणीरं ॥ १ ॥ दंतुलिहणं सव्वंगमजणं हत्थचल्लणायासं । पोढगदाण मयं पुणो वि जइ सम्मया सहइ ॥ २ ॥ सयलजणपिच्छणिज्जो जो अप्पा आसि सो तर मूढ । केसरिभरण भज्जंत अज्ज लहुयत्तणं पत्तो ॥ ३ ॥ आन्दोलसमारूढम् । केन । प्रेम्णा, अन्यतो रणरागेण च । किं तत् प्रेम । एकतः प्रिया रुदति ( रोदिति ) । अन्यतः समरतूर्यनिर्घोषः । -तेन प्रेम्णा रणरसेन च उभाभ्याम् आन्दोलितं मनः । यदा स्नेहं विचिन्तयति तदा गन्तुं न समीहते । यदा संग्रामतूर्याणि शृणोति तदा गन्तुमुत्सुको भवति ॥ १७८*३ ॥ 199*1) [ सिद्धाङ्गनाउर : स्थलस्तनभरोच्छलन्मन्थरतरङ्गम् । स्मरनेव मरिष्यसि गजेन्द्र रे नर्मदानीरम् || ] रे गजेन्द्र नर्मदानीरं स्मरनेव मरिष्यसि किंविशिष्टं नर्मदानीरम् । सिद्धाङ्गनाया उरः स्थलं सिद्धाङ्गनोर : स्थलम् । तत्र स्तनभर उच्छलन्तः ( मन्थरा : ) तरङ्गा यस्य तत् सिद्धाङ्गनोरः स्थलस्तन भरोच्छलन्मन्थरतरङ्गम् । मन्थरा निश्चलाः । * एवंविधम् ॥ १९९* १ ॥ Jain Education International 199*2) [ दन्तोलिखनं सर्वाङ्गमज्जनं हस्तचालनायासम् । प्रौढगजेन्द्राणां मदं पुनरपि यदि नर्मदा सहते || ] प्रौढगजेन्द्राणां मदं पुनरपि यदि चेन्नर्मदा सहते । तत् किं किम् । दन्तोलिखनं सर्वाङ्गमज्जनं हस्तचालनायासम् ॥। १९९२ ।। 199*3 ) [ सकलजन प्रेक्षणीयो य आत्मासीत् स स्वया मूढ । केसरिभयेन भज्यमान अद्य लघुत्वं प्राप्तः ।। ] रे मूढ गजेन्द्र य आत्मा आसीत् त्वया केस रिभयेन भङ्गं कुर्वता अद्य लघुत्वं प्राप्तः । किंविशिष्ट - स्तव आत्मा । सकलजन प्रेक्षणीयः ।। १९९३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy