SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ -737:८६..] तालवज्जा १२९ 734) नीरस-करीर-खरसारसंकुले विसमसमिमरुहेसे। का होज्ज गई पहियाण जं सि धडपायव न होतो ॥२॥ 735) भूमीगुणेण वडपायवस्स जह तुंगिमा इहं होइ।। तह विहु फलाण रिद्धी होसह बीयाणुसारेण ॥३॥ ८६. तालवज्जा ( तालपद्धतिः) 736) किं ताल तुज्झ तुंगत्तणेण गयणद्धरुद्धमग्गेण । छुहजलणताविएहि वि उपहेप्पसि जंन पहिएहिं ॥१॥ 737) छायारहियस्स निरासयस्स दूरयरदावियफलस्स। दोसेहि समा जा का वि तुंगिमा तुज्झ रे ताल ॥२॥ महाद्रुम किमिति पथि जातोऽसि । यदि जातस्तदा किमिति फलितोऽसि । अथ चेत्फलितस्तदा शकुन विडम्बनां सहस्त्र ।। ७३३ ।। 734) [ नीरसकरीर-खर-खदिरसंकुले विषमशमीमरुदेशे। का भवेद्गतिः पथिकानां यदसि वटपादप न भवन् ।। ] नीरसा ये करीराः खराश्च ये खदिरास्तैः संकुले । तथा विषमाः शम्यो यत्रासौ विषमशमिः ( ? विषमशमीकः )। एवंविधो यो मरुदेशस्तस्मिन् नीरसकरीरतीक्ष्णखदिरसंकुले विषमशमीमरुदेशे । तत्र हे वटपादप का गतिर्भवेत् पथिकानां यदि त्वं नाभविष्यः ।। ७३४ ॥ 735) [ भूमिगुणेन वटपादपस्य यदि तुङ्गत्वमिह भवति । तथापि खलु फलानामृद्धिर्भविष्यति बीजानुसारेण ।। ] भूमिगुणेन वटपादपस्य यदि तुंगिमा तुङ्गत्वं भवति, तथापि फलानामृद्धि/जानुसारेण भवित्री । यद्यपि भूमिगुणेन वटवृक्षो ह्रस्वः संजातस्तथापि फलप्राचुर्य तथा भविष्यति येन. सर्वेऽपि प्राणिनः सुखिता' भविष्यन्ति ॥ ६३५ ॥ 736) [ किं ताल तव तुङ्गत्वेन गगनार्धरुद्धमार्गेण । क्षुधाज्वलनतापितैरप्युपगृह्यसे यन्न पथिकैः ।। ] हे ताल तव तुंगत्वेन किं गगनार्धरुद्धमार्गेण' । क्षुधाज्वलनतापितैरुपगृह्यसे यन्न पथिकैः ।। ७३६ ॥ 737) [ छायारहितस्य निराश्रयस्य दूरतरदर्शितफलस्य । दोषैः सम यत् किमपि तुङ्गत्वं तव रे ताल ॥ ] रे ताल या' कापि तव तुंगिमा 1I सुहिताः 2G गगनावरुद्धमार्गेण which presupposes the reading गयणावरुद्धमग्गेण . 31 यः कोऽपि तुगिमा तुगत्वं स दोषैः समस्तुल्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy