SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ -671: ७४.१] . महिलावजा ७३. महिलावजा [ महिलापद्धतिः] 668) गहचरिय देवचरियं ताराचरियं चराचरे चरियं । जाणति सयलचरियं महिलाचरियं न याति ॥१॥ 669) बहुकूडकवडमरिया मायारूवेण रंजए हिययं । महिलाए सम्भावं अज वि बहवो न याति ॥२॥ 670) घेप्पड मच्छाण पए आयाले पक्खिणो य पयमग्गो । एकं नवरि न घेप्पइ दुल्लक्खं कामिणीहिययं ।। ३ ॥ ७४. पुवकयकम्मवजा [ पूर्वकृतकर्मपद्धतिः] 671) इह लोए चिय दीलइ सम्गो नरओ य किं परत्तेण। __ धणविलसियाण सग्गो नरओ दालिदियजणाणं ॥१॥ ..., 668) [ ग्रहचरितं देवचरितं ताराचरितं चराचरे चरितम् । जानन्ति सकलचरितं महिलाचरितं न जानन्ति ॥] ग्रहचरित्रं, देवचरित्रं, ताराचरित्रं, चराचरचरित्रं, जानन्ति सकलचरित्रं, महिलाचरित्रं न जानन्ति बुधाः ॥ ६६८ ॥ 669) [ बहुकूटकपटभृता मायारूपेण रञ्जयति हृदयम् । महिलायाः सद्भावमयापि बहवो न जानन्ति ॥ ६६९ ।।] 670) [ गृह्यते मत्स्यानां पयस्याकाशे पक्षिणश्च पदमार्गः । एक केवलं न गृह्यते दुर्लक्ष्यं कामिनीहृदयम् ॥ ] गृह्यते मत्स्यानां पदमार्गः । क्व । पयसि जले । तथा पक्षिणः पदमार्ग आकाशे गगने गृह्यते । एकं न परं गृह्यते । किं तत् । दुर्लक्ष्य कामिनीहृदयम् । जलचरस्य मत्स्यस्य पयसि चरणविक्षेपोऽपि, आकाशे पक्षिणोऽपि ग्रहीतुं शक्यते । न पुनः कूटकपटचित्तायाः स्त्रियो हृदयम् ॥ ६७० ॥ ... 671)[ इह लोक एव दृश्यते स्वगों नरकश्च किं परलोकेन । धनविलसितानां स्वों नरको दरिद्रजनानाम् ॥ ] इह लोक एव दृश्यते स्वर्गों नरकश्च किं परत्रेण । कथं, तदेव दर्शयति । धन विलसनशीलानां स्वों, दारिद्रयमुद्रितजनानां नरकः । ये धनिनो धर्मादिषु पदार्थेषु धनं नियुञ्जते 11 जाणंति 2G दालिद्दय' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy