SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ -654 : ६९.२] सरयवज्जा १०५ 652) अमुणियपयसंचारा दीसंति भयंकरा भुयंग व्य । विसविसमा दुलंघा मेहा महिमंडले लग्गा ॥७॥ ६९. सरयवजा [शरत्पद्धतिः] 653) सुसइ व पंकं न वहति निझरा बरहिणो न नश्छति । तणुआयंति नईओ अथमिर पाउसरिंदे ॥१॥ 654) उयह तरुकोडराओ गच्छंती पूसयाण' रिंछोली। सरए जरिओ व दुमो पित्तं व सलोहियं वमइ ॥२॥ यावत्तव जाया न म्रियते । क सति । नीलजलधरोदारगर्जिते सति । तावत् त्वरितत्वरितं वह वहेत्युल्लपति कलकण्ठी ॥ ६५१ ॥ 652) [ अज्ञातपदसंचारा दृश्यन्ते भयंकरा भुजगा इव । विषविषमा दुर्लद्ध्या मेघा महीमण्डले लग्नाः || ] अज्ञातपदसंचारा दृश्यन्ते मेघा भुजंगा इव भयं करा; । न ज्ञातः पदानां संचारो येषु । अहिपक्षे, ( न ज्ञातः पदानां संचारो ) येषां ते। किंविशिष्टाः । महीमण्डले लग्ना जलप्राग्भारभरितत्वात् पृथ्वीस्पृशः ॥ ६५२ ॥ 653) [ शुष्यतीव पङ्को, न वहन्ति निर्झरा, बर्हिणो न नृत्यन्ति । तनूभवन्ति नद्योऽस्तभिते प्रावृटकालनरेन्द्रे ॥] प्रावृड्नरेन्द्रेऽस्तमित एवं जातम् । कीदृगित्याह । शुष्यतीव पङ्कम् । निर्झरा न वहन्ति । बर्हिणो न नृत्यन्ति । नधश्च तनुकायन्ते । यथा कस्मिंश्चित् प्रधानपुरुषे विनष्टे शोकतनुतनुकृशादयो ( ? शोकात्तनुकृशत्वादयो ) भवन्ति तत्परिवारस्य ॥६५३।। 654) [ पश्यत तहकोटराद्गच्छन्ती शुकानां पक्तिः । शरदि ज्वरित इव द्रुमः पित्तमिव सलोहितं वमति ॥] पश्यत तरकोटरान्निर्गच्छन्ती शुकानां पक्तिः । उत्प्रेक्षते । शरदि ज्वरितो द्रुमः पित्तं सलोहितं वमति । शुकशरीरहरितत्वेन चंचाश्च लौहित्येन सलोहितं पित्तमिवोत्प्रेक्षते (! सलोहितं पित्तमुत्प्रेक्ष्यते ) ॥ ६५४ ।। IC,I उवह, 2 I पूसुयाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy